AIAPGET Notes on Sushruta Samhita Sutrasthana 40th Adhyaya (४०. द्रव्यरसगुणवीर्यविपाकविज्ञानीयाध्य)
४०. द्रव्यरसगुणवीर्यविपाकविज्ञानीयाध्यायः
अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायंव्याख्यास्यामः ||१||
यथोवाच भगवान्धन्वन्तरिः ||२||
अथातइत्यादि| द्रव्यादीनां विज्ञानं विशिष्टज्ञानं तदधिकृत्य कृतोऽध्याय इत्यर्थः| द्रव्यमौषधमुच्यते, रसो मधुरादिकः, गुणाः शीतोष्णस्निग्धरूक्षमन्दतीक्ष्णगुरुलघुपिच्छिलविशदश्लक्ष्णपरुषकठिनमृदुद्रवसान्द्रस्थिरसरस्थूलसूक्ष्माविंशतिः, वीर्यं चाष्टविधं, तद्यथा- शीतोष्णस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णानि, विंशतिगुणानां मध्ये एतेषामष्टानां गुणानां वीर्यमिति सञ्ज्ञा| ननु, गुणाद्वीर्याणां को भेदः? उच्यते- य एव गुणा आमलक्यांत एव हरीतक्याम्, अस्तिच वीर्ये विशेषः; तथाहि- उष्णवीर्या हरीतकी, शीतवीर्यमामलकमिति; एतेनैतदुक्तं भवति- द्रव्यरसगुणविपाकैर्यत् कर्म कर्तुं न शक्यते तत्कर्म कुर्वन् प्रभावो वीर्यमुच्यते, तथाहि- “वीर्यं शक्तिरुत्पत्तिविशेषः, सामर्थ्यं प्रभाव इत्यनर्थान्तरम्”| यद्द्रव्यंपरिणामकाले स्वाभाविकं रसं परित्यज्य रसान्तरं भजते तत्र ‘विपाक’ इति सञ्ज्ञा||१-२||
केचिदाचार्या [१] ब्रुवते- द्रव्यंप्रधानं, कस्मात्? व्यवस्थितत्वात्, इह खलुद्रव्यंव्यवस्थितंनरसादयः, यथा [२] आमेफलेयेरसादयस्तेपक्वेनसन्ति; नित्यत्वाच्च, नित्यं हिद्रव्यमनित्या गुणाः, यथा कल्कादिप्रविभागः, सएवसम्पन्नरसगन्धोव्यापन्नरसगन्धो [३] वाभवति; स्वजात्यवस्थानाच्च, यथाहिपार्थिवंद्रव्यमन्यभावंनगच्छत्येवंशेषाणि; पञ्चेन्द्रियग्रहणाश्च, पञ्चभिरिन्द्रियैर्गृह्यतेद्रव्यं नरसादयः; आश्रयत्वाच्च, द्रव्यमाश्रिता रसादयः; आरम्भसामर्थ्याच्च, द्रव्याश्रित आरम्भः, यथा- ‘विदारिगन्धादिमाहृत्यसङ्क्षुद्यविपचेत्’ इत्येवमादिषुनरसादिष्वारम्भः; शास्त्रप्रामाण्याच्च, शास्त्रे हिद्रव्यंप्रधानमुपदेशेयोगानां, यथा- ‘मातुलुङ्गाग्निमन्थौच’ इत्यादौ नरसादय उपदिश्यन्ते; क्रमापेक्षितत्वाच्चरसादीनां, रसादयोहिद्रव्यक्रममपेक्षन्ते, यथा- तरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति; एकदेशसाध्यत्वाच्च, द्रव्याणामेकदेशेनापिव्याधयःसाध्यन्ते, यथा- महावृक्षक्षीरेणेति; तस्माद्द्रव्यंप्रधानं, नरसादयः, कस्मात्? निरवयवत्वात् |
द्रव्यलक्षणं तु ‘क्रियागुणवत् समवायिकारणम्’ इति ||३||
तत्रप्रत्येकं द्रव्यादिप्राधान्यमेकीयमतेनप्रतिपादयिष्यन् द्रव्यप्राधान्यं प्रथमं सकारणं प्रतिपादयन्नाह- केचिदित्यादि| व्यवस्थितत्वादिति| द्रव्यं हि व्यवतिष्ठते नरसादयः, यथा- आम्रफलमेकमेव प्रथमं कषायाम्लं पश्चादम्लं ततो मधुरमपि भवति, न तु तदेवाम्रफलमाम्रातकंकोशाम्रं वा भवति| द्रव्यप्राधान्येद्वितीयं हेतुमाह- नित्यत्वादित्यादि|- नित्यत्वात् कियत्कालावस्थितत्वादित्यर्थः| अनित्या गुणा इति विनाशिन इत्यर्थः| कल्केत्यादि आदिग्रहणात् स्वरसशृतशीतफाण्टानामपि ग्रहणम्| स एव कल्कादिप्रविभागएव| सम्पन्नरसगन्धो वा भवतीति संयुक्तरसःसंयुक्तगन्धो वा भवतीत्यर्थः| एतेनैतदुक्तंभवति- कल्काद्यवस्थास्वपि द्रव्यं तदेव नान्यतरद्द्रव्यं, रसगन्धौ त्वन्यौ संयुक्तौ भवत इति गुणादनित्यात् [४] द्रव्यं नित्यम्| अन्ये कल्कादिस्थाने ‘कालादिप्रविभागात्’ इतिपठन्ति| तेषां मते आदिग्रहणाज्जलवातदेशसोमसूर्यागृह्यन्ते| तद्यथा- ‘ता एवौषधयो ग्रीष्मेनिःसारा रूक्षा’ (सू. अ.६) इत्यादि| द्रव्यप्राधान्ये तृतीयं हेतुं दर्शयन्नाह- स्वजात्यवस्थानाच्चेति|- स्वस्यां पार्थिवादिजाताववस्थितत्वादित्यर्थः| अन्यभावं न गच्छति आप्यादिजातिंन गच्छति| चतुर्थं कारणं दर्शयन्नाह- पञ्चेत्यादि| पञ्चभिरिन्द्रियैर्द्रव्यं गृह्यते, द्रव्ये गृहीते तदाश्रया गुणा गृहीता भवन्ति; गुणाश्च शब्दस्पर्शरूपरसगन्धाः| द्रव्ये शब्दोऽप्यस्ति; यथा- पार्थिवद्रव्ये कटकटाशब्दः, आप्ये खलखलाशब्दः, तैजसे तटतटाशब्द इत्यादिकः| वायव्यद्रव्यमाकाशद्रव्यं चानुमानग्राह्यममूर्तत्वात्| न रसादय इति रसगुणवीर्यविपाकास्तु न पञ्चेन्द्रियग्राह्या इत्यर्थः| पञ्चमंहेतुं दर्शयन्नाह- आश्रयत्वादित्यादि| आश्रय इदं द्रव्यं रसादीनाम्| षष्ठं हेतुं दर्शयन्नाह- आरम्भेत्यादि| आरम्भसामर्थ्यात् उपक्रमसामर्थ्यादित्यर्थः| सङ्क्षुद्य चूर्णयित्वेत्यर्थः| सप्तमं हेतुं दर्शयन्नाह- शास्त्रेत्यादि| अष्टमं हेतुं दर्शयन्नाह- क्रमेत्यादि| तरुणे तरुणा इति अभिनवे अभिनवा इत्यर्थः| नवमं हेतुमाह- एकदेशेत्यादि| द्रव्यप्राधान्यमभिधाय द्रव्यलक्षणमाह- द्रव्यलक्षणमित्यादि| क्रियागुणवदिति क्रियागुणवद्द्रव्यमित्यर्थः; क्रिया कर्म, गुणा उक्ता विंशतिः| समवायिकारणमपि द्रव्यमेव; यथा- पटे तन्तवः, घटे मृत्पिण्ड इत्यादि; न च क्रियायांक्रिया समवेता, न गुणेषु गुणाश्चसमवेता इति||३||
नेत्याहुरन्ये [५] , रसास्तुप्रधानं; कस्मात्? आगमात्, आगमो हिशास्त्रमुच्यते; शास्त्रेहिरसाअधिकृताः, यथा- रसायत्त आहारइति, तस्मिंस्तुप्राणाः; उपदेशाच्च, उपदिश्यन्तेहिरसाः, यथा- मधुराम्ललवणा वातंशमयन्ति; अनुमानाच्च, रसेन ह्यनुमीयतेद्रव्यं, यथा- मधुरमिति; ऋषिवचनाच्च, ऋषिवचनं वेदो यथा- किञ्चिदिज्यार्थंमधुरमाहरेदिति, तस्माद्रसाःप्रधानं; रसेषु गुणसञ्ज्ञा |
रसलक्षणमन्यत्रोपदेक्ष्यामः ||४||
रसप्राधान्येएकीयं दर्शनं निर्दिशन्नाह- नेत्यादि| नेत्याहुरन्ये द्रव्यप्राधान्यमन्ये न ब्रुवत इत्यर्थः| तस्मिंस्तु प्राणा इति आहारे सति प्राणा इत्यर्थः| रसप्राधान्ये द्वितीयं हेतुमाह- उपदेशादित्यादि| अत्रैव तृतीयं हेतुमाह- अनुमानादित्यादि| चतुर्थं हेतुमाह- ऋषिवचनादित्यादि| इज्यार्थं यागार्थं; मधुरमाहरेदिति मधुररसमाहरेत् आनयेत्, न तु द्रव्यमानयेदिति| गुणस्यापि किमिति न प्राधान्यं साधितमित्याशङ्क्याह- रसेष्वित्यादि| अत्रादिशब्दो लुप्तो द्रष्टव्यः; एतेनैतदुक्तं भवति- रसादिप्राधान्येनैव साधितेन गुणप्रधान्यं साधितं भवति| यथा द्रव्यलक्षणमुक्तं तथा रसस्यापि किमिति नोक्तमित्याह- रसलक्षणमित्यादि| अन्यत्र रसविज्ञानीये||४||
नेत्याहुरन्ये [६] , वीर्यंप्रधानमिति |
कस्मात्? तद्वशेनौषधकर्मनिष्पत्तेः |
इहौषधकर्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसङ्ग्राहिकाग्निदीपनपीडनलेखनबृंहण- रसायनवाजीकरणश्वयथुकरविलयनदहनदारणमादनप्राणघ्नविषप्रशमनादीनि वीर्यप्राधान्याद्भवन्ति |
तच्च वीर्यंद्विविधमुष्णं शीतं च, अग्नीषोमीयत्वाज्जगतः |
केचिदष्टविधमाहुः- शीतमुष्णं स्निग्धं रूक्षं विशदं [७] पिच्छिलं मृदु तीक्ष्णं चेति |
एतानि वीर्याणिस्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्वन्ति |
यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति, उष्णवीर्यत्वात्; तथाकुलत्थःकषायः, कटुकः पलाण्डुः, स्नेहभावाच्च; मधुरश्चेक्षुरसो वातं वर्धयति, शीतवीर्यत्वात्; कटुका पिप्पली पित्तंशमयति, मृदुशीतवीर्यत्वात्; अम्लमामलकं लवणं सैन्धवं च; तिक्ता काकमाची पित्तंवर्धयति, उष्णवीर्यत्वात्, मधुरा मत्स्याश्च; कटुकंमूलकंश्लेष्माणंवर्धयति, स्निग्धवीर्यत्वात्; अम्लंकपित्थंश्लेष्माणांशमयति, रूक्षवीर्यत्वात्, मधुरंक्षौद्रंच; तदेतन्निदर्शनमात्रमुक्तम् ||५||
अपरेषांवीर्यवादिनां मतं निर्दिशन्नाह- नेत्याहुरन्ये इत्यादि|- ईदृशमन्ये न ब्रुवन्ति| तद्वशेनेतिवीर्यवशेन| कानि पुनस्तान्यौषधकर्माणीत्याह- इहौषधेत्यादि|- संशोधनं व्रणादीनां; संशमनमिति वमनविरेचनादिकं विना तत्स्थमेव शमयति संशमनं, संशमनभेदा एव साङ्ग्रहिकादयः; पीडनमिति शाल्मलीत्वगादीनांव्रणे कर्मविशेषः; लेखनं पत्तलीकरणं; बृंहणं शरीरवृद्धिकरं; रसायनं वयःस्थापनादिकरणं; वाजीकरणं वाजिवद्येनाप्रतिहतः स्त्रियं याति, अन्ये तु वाजिशब्देन शुक्रमुच्यते, ततोऽवाजिनो वाजिनः क्रियन्ते येनेति वाजीकरणं, शुक्रोत्पादकमित्याहुः; श्वयथुकरविलयनेति करविलयनशब्दौ श्वयथुशब्देन सह प्रत्येकं सम्बध्येते, ‘श्वयथुहरविलयन’ इत्येकेपठन्ति; दहनं क्षारादिना; दारणं गृध्रपुरीषादिना; मादनं मत्तताकरणम्, एतच्च मदिरादीनां कर्म; प्राणघ्नत्वं विषादेः; विषप्रशमनत्वमगदादीनां; विषप्रशमनादीनीत्यत्रादिशब्देनव्रणरोपणरोमसञ्जननादयोगृह्यन्ते| स्वबलगुणोत्कर्षादिति स्वबलोत्कर्षात् स्वगुणोत्कर्षाच्चेत्यर्थः| आत्मकर्म कुर्वन्ति वातादिदोषशमनं कोपनं वा कुर्वन्ति| अभिभूयनिराकरणं कृत्वेत्यर्थः| स्नेहभावाच्चेत्यत्रापि वातं शमयतीति योज्यम्| मधुरश्चेक्षुरस इत्यादि न केवलं वातंशमयतीति वीर्यं रसमभिभूय प्रकोपयत्यपि वातमित्यर्थः| कटुका पिप्पलीत्यादि अत्रार्द्रा पिप्पली यदि गृह्यते तदा तस्याः स्वादुशीतत्वात् कटुकेति विशेषणं युक्तं न स्यात्, अथशुष्का तदा तस्याः कटूष्णत्वात् पित्तं हन्तीति विशेषणमयुक्तं भवेत्; सत्यं, ‘तेषु गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा’ इत्यत्र पाठे शीता चेति चकारो द्रष्टव्यः, तेन न केवलं शीताकटुका चेत्यर्थः, ततो नार्द्रपक्षे दोषः; शुष्कपक्षे तु ‘शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी’ इत्यत्रपित्तेन सहेषद्विरोधिनीति व्याख्यानान्न दोषः; केषाञ्चिन्मते ‘पित्तप्रकोपणी’ इतिपाठः, तेषां मते पित्तशमनीयत्वं पिप्पल्या वीर्यवादिनां मतं, न पुनः सत्यमेषापित्तं शमयति; यदि वा आर्द्रा पित्तप्रशमनीशुष्का प्रकोपणीति| अम्लमामलकं लवणं सैन्धवं चैत्यत्रापि मृदुशीतवीर्यत्वात् पित्तं शमयतीति योज्यम्| तिक्ता काकमाचीत्यादि पित्तं वर्धयति केवलं न [८] तुप्रकोपयति, तस्यास्त्रिदोषघ्नीत्वात्| अन्ये चात्रैवं वदन्ति- वीर्यवादी एवमुष्णवीर्यां काकमाचीं मन्यते, आचार्यस्तु नात्युष्णशीताम्, अत एव त्रिदोषघ्नीत्वंकाकमाच्या इति| मधुरा मत्स्याश्चेत्यत्रापि पित्तं वर्धयन्तीति योज्यम्| मूलकं बृहन्मूलकं ; न पुनर्बालकं, त्रिदोषघ्नत्वात्||५||
भवन्ति चात्र-
ये रसावातशमनाभवन्तियदितेषुवै |
रौक्ष्यलाघवशैत्यानि नतेहन्युःसमीरणम् ||६||
ये रसाःपित्तशमनाभवन्तियदितेषुवै |
तैक्ष्ण्यौष्ण्यलघुताश्चैव नतेतत्कर्मकारिणः ||७||
ये रसाःश्लेष्मशमनाभवन्तियदितेषुवै |
स्नेहगौरवशैत्यानि नतेतत्कर्मकारिणः ||८||
तस्माद्वीर्यं प्रधानमिति ||९||
द्रव्याश्रितंवीर्यकर्माभिधाय रसाश्रितं वीर्यकर्माह- भवन्ति चात्रेत्यादि| ये रसा वातशमनामधुराम्ललवणाः, ये रसाः पित्तशमनामधुरतिक्तकषायाः, ये रसाः श्लेष्मशमनाःकटुतिक्तकषायाः||६-९||
नेत्याहुरन्ये [९] , विपाकःप्रधानमिति |
कस्मात्? सम्यङ्मिथ्याविपक्वत्वात्; इहसर्वद्रवाण्यभ्यवहृतानिसम्यङ्मिथ्याविपक्वानिगुणंदोषंवाजनयन्ति |
तत्राहुरन्ये- प्रति रसं पाक इति |
केचित्त्रिविधमिच्छन्ति- मधुरमम्लं कटुकं चेति |
तत्तु नसम्यक्, भूतगुणादामाच्चान्योऽम्लोविपाकोनास्ति; पित्तं हि विदग्धमम्लतामुपैत्याग्नेयत्वात्; यद्येवंलवणोऽप्यन्यःपाकोभविष्यति, श्लेष्मा हि विदग्धो लवणतामुपैतीति |
मधुरो मधुरस्याम्लोऽम्लस्यैवंसर्वेषामितिकेचिदाहुः; दृष्टान्तंचोपदिशन्ति- यथातावत्क्षीरमुखागतंपच्यमानंमधुरमेवस्यात्तथाशालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपिनपरित्यजन्तितद्वदिति |
केचिद्वदन्ति- अबलवन्तो बलवतां वशमायान्तीति |
एवमनवस्थितिः, तस्मादसिद्धान्तएषः |
आगमे हिद्विविधएवपाकोमधुरः कटुकश्च |
तयोर्मधुराख्यो गुरुः, कटुकाख्योलघुरिति |
तत्र पृथिव्यप्तेजोवाय्वाकाशानांद्वैविध्यंभवतिगुणसाधर्म्याद्गुरुतालघुताच; पृथिव्यापश्च गुर्व्यः, शेषाणिलघूनि; तस्माद्द्विविध एवपाकइति ||१०||
अपरंविपाकवादिमतं निर्दिशन्नाह- नेत्याहुरित्यादि| नेत्याहुरन्ये वीर्यं प्रधानमिति केचिन्न ब्रुवते| तर्हि किं प्रधानं? विपाकः प्रधानमिति, विशिष्टः पाको विपाकः| सर्वद्रव्याण्यभ्यवहृतानीतिइह सर्वशब्दो वामनीयद्रव्याणि वर्जयित्वा ज्ञेयः| गुणं दोषं वा जनयन्ति गुणंसम्यग्विपक्वानि, दोषं मिथ्याविपक्वानि| प्रतिरसं पाक इति रसं रसं प्रति पाक उत्पद्यत इत्यर्थः| तत्तु न सम्यक्, त्रैविध्यंन सम्यगित्यर्थः| कथं पुनस्त्रैविध्यं न सम्यगित्याह- भूतगुणादित्यादि| एतेन त्रैविध्यं निरस्तम्| प्रतिरसं पाक इति पूर्वोक्तं स्थापयन्नाह- मधुरो मधुरस्येत्यादि| अम्लो अम्लस्यैवं सर्वेषामिति केचिदाहुरिति पदच्छेदः| दृष्टान्तं चोपदिशन्तीति प्रतिरसपाके इत्यर्थः| उखागतं स्थालीगतम्| प्रकीर्णा इति भूमौ निक्षिप्ताः फलितपर्यन्ता इत्यर्थः| तद्वदिति एवं रसा अपि जठराग्निपक्वाः स्वं रूपं मधुरादिकं न त्यजन्ति| तस्मादित्यादि|- तस्मात् केचित् प्रतिरसं पाकः, केचित्त्रिविधः, अन्येऽबलवन्तो बलवतां वशमायान्तीति मतानामनियतत्वम्; तस्मादसिद्धान्त एष अनागम एषइत्यर्थः| स्वमतमिदानीं दर्शयन्नाह- आगमे इत्यादि| आगमे शास्त्रे| अन्ये ‘आगमस्त्विह’ इतिपठन्ति; तत