top of page

Shloka of the Day...11-01-2022 _ Chikitsa Sutra on Vranashopha/ Vidradhi/ Vrana by Sushruta.

Shloka: आदौविम्लापनंकुर्याद्द्वितीयमवसेचनम्| तृतीयमुपनाहंतुचतुर्थींपाटनक्रियाम्|| पञ्चमंशोधनंकुर्यात्षष्ठंरोपणमिष्यते|...

Shloka of the Day...20-09-2021_Definition of Shopha by Sushruta.

Shloka: शोफसमुत्थानाग्रन्थिविद्रध्यलजीप्रभृतयःप्रायेणव्याधयोऽभिहिता[२]अनेकाकृतयः,तैर्विलक्षणःपृथुर्ग्रथितःसमोविषमोवात्वङ्मांसस्थायीदोषसङ्...

Shloka of the day...05-09-2021, Teacher's Day Special_ Qualities of Ideal Teacher_ by Charaka.

Shloka: ततोऽनन्तरमाचार्यंपरीक्षेत;तद्यथा-पर्यवदातश्रुतंपरिदृष्टकर्माणंदक्षंदक्षिणंशुचिंजितहस्तमुपकरणवन्तंसर्वेन्द्रियोपपन्नंप्रकृतिज्ञंप्...

Shloka of the day... 04-09-2021_Yantra Doshas by Sushruta.

Shloka: तत्र,अतिस्थूलम्,असारम्,अतिदीर्घम्,अतिह्रस्वम्,अग्राहि,विषमग्राहि,वक्रं,शिथिलम्,अत्युन्नतम्,मृदुकीलं,मृदुमुखं,मृदुपाशम्,इतिद्वादशय...

Blog: Blog2
bottom of page