top of page

Subhashita of the Day...24-9-2021_Company of Good friends

Subhashita: चन्दनं शीतलं लोके,चन्दनादपि चन्द्रमाः | चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः || Words Meaning: चन्दनं- Sandalwood शीतलं-...

Shloka of the Day...20-09-2021_Definition of Shopha by Sushruta.

Shloka: शोफसमुत्थानाग्रन्थिविद्रध्यलजीप्रभृतयःप्रायेणव्याधयोऽभिहिता[२]अनेकाकृतयः,तैर्विलक्षणःपृथुर्ग्रथितःसमोविषमोवात्वङ्मांसस्थायीदोषसङ्...

Subhashita of the Day...18-09-2021_Laziness Vs Hard work.

Subhashita: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः | नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति || Words meaning: आलस्यं= Laziness हि=...

Subhashita of the day...16-09-2021_Useless Knowledge & Money.

Subhashita: पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ Words meaning: पुस्तकस्था= Stayed in...

Subhashita of the day 14-9-21 Knowledge/ Hunger/ Lust/ Wealth

Subhashita: विद्यातुराणां न सुखं न निद्रा | क्षुधातुराणां न वपुर्न तेजः || कामातुराणां न भयं न लज्जा | अर्थातुराणां न सुह्रुन्न...

Blog: Blog2
bottom of page