Shloka no. 1
तद्दुःखसंयोगा व्याधय उच्यन्ते ||२३|| Su. Su. 1
Word meaning:
तत् = that
दुःख = pain
संयोगा = junction/ cause / association
व्याधय = disease
उच्यन्ते = called
Shloka meaning;
The association of pain is called as the disease.
Shloka no. 3
विकारो धातुवैषम्यं, साम्यं प्रकृतिरुच्यते|
सुखसञ्ज्ञकमारोग्यं, विकारो दुःखमेव च||४|| Ch. Su. 9
Word meaning:
विकारो = disease
धातुवैषम्यं = धातु- dhatu, वैषम्यं= disequilibrium/ inequality
साम्यं = equilibrium/ equality
प्रकृतिरुच्यते= प्रकृतिः- normalcy, उच्यते- called
सुखसञ्ज्ञकमारोग्यं = सुख- happiness/ comfort, सञ्ज्ञकं- called, आरोग्यं- health
विकारो =disease
दुःखमेव = दुःखं- pain, ऐव- surly
च = and
Shloka meaning:
The imbalance in the dhatus is called as the disease and the balance is called as the health. Happiness is called as the health and suffering is called as the disease.
Shloka no. 2
कुपितानां हि दोषाणां शरीरे परिधावताम् |
यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते [१८] ||१०|| Su. Su. 24.
Word meaning:
कुपितानां = increased
हि = only
दोषाणां = doshas
शरीरे = in body
परिधावताम् = moves
यत्र = where
सङ्गः = stays/ attaches
खवैगुण्याद्व्याधिस्तत्रोपजायते= ख-space- here channels/ srotus, वैगुण्यात्- defect, व्याधि: - disease, तत्र- there, उपजयते- originates.
Shloka meaning:
The vitiated doshas moving in the body manifests the disease where there are defects in the srotus.
Comments