top of page

AIAPGET Notes on Sushruta Samhita Sutrasthana 1st Adhyaya- Vedotpattisdhyaya (१. वेदोत्पत्त्यध्यायः)

१. वेदोत्पत्त्यध्यायः


सहस्राक्षं [१] गणाधीशंस्वगुरुंचसरस्वतीम्|

जनकं जनयित्रींचशास्त्रादौप्रणमाम्यहम्||

समस्तजनपदतिलककल्पेश्रीभादानकदेशे नगरीवरमथुरासमीपे अङ्कोलानामकं वैद्यस्थानमस्ति| यत्र सौरवंशजा ब्राह्मणाः समस्तभूमिपतिमान्या अश्विनीकुमारसमानाः पार्वणचन्द्ररुचियशःप्रसाधितदिङ्मण्डलावैद्या अभूवन्| तदन्वये गोविन्दनामा चिकित्सकशिरोमणिरभूत्, ततस्तत्पुत्रो भिषक्शिरोमुकुटमणिर्जयपालः समजनि, तत्तनयश्च समस्तशास्त्रार्थतत्त्वज्ञोभरतपालः सञ्जातः, तत्पुत्रः स्वकुलनभस्तलचन्द्रमा [२] विवेकबृहस्पतिः श्रीसहपालदेवनृपतिवल्लभःश्रीडल्हणः समभूत्| तेन श्रीजेज्जटं टीकाकारं श्रीगयदासभास्करौ च पञ्जिकाकारौ श्रीमाधवब्रह्मदेवादीन्टीप्पनकारांश्चोपजीव्य, आयुर्वेदशास्त्रसुश्रुतव्याख्यानायनिबन्धसङ्ग्रहः क्रियते| यद्यपि सुश्रुतोपरि जेज्जटादिभिष्टीका रचिताः, तथाऽपि तासां कुशाग्रीयधियामभिगम्यत्वादल्पमेधसामनुग्रहायसुश्रुतं व्याख्यातुकामस्य मम प्रयासः सफलः|


अथातो वेदोत्पत्तिमध्यायं [३] व्याख्यास्यामः ||१||

यथोवाच भगवान्धन्वन्तरिः ||२||



अथातोवेदोत्पत्तिमध्यायं व्याख्यास्याम इति| ननु, कतमत् सूत्रमिदं? चतुर्विधानि हि सूत्राणि भवन्ति; तद्यथा- प्रतिसंस्कर्तृसूत्रम्, एकीयसूत्रं, शिष्यसूत्रं, गुरुसूत्रं चेति| इह प्रतिसंस्कर्तृसूत्रं नास्त्येवेत्येके, अन्ये त्वस्तीतिभाषन्ते, यथा च तदस्ति तथेहैवनैकट्येन कथयिष्यामः; एकीयसूत्रं यथा- ‘तत्र लोहितकपिलपाण्डुपीतनीलशुक्लेष्ववनिप्रदेशेषुमधुराम्ललवणकटुतिक्तकषायाणियथासङ्ख्यमुदकानि भवन्तीत्येके भाषन्ते’(सू. अ. ४५)- इति; शिष्यसूत्रं यथा- ‘वायोः प्रकृतिभूतस्य व्यापन्नस्य च लक्षणम्| स्थानंकर्म च रोगांश्च वदस्ववदतांवर’ (नि. अ. १)- इति; गुरुसूत्रं यथा- ‘देहे विचरतस्तस्य लक्षणानि निबोध मे’ (नि. अ. १)- इति; एवं सूत्राणामनेकत्वात् कस्येदं सूत्रम्? उच्यते- गुरोरेवैतत् सूत्रं, शिष्येण ग्रन्थं चिकीर्षता लिखितम्| अन्ये तु शिष्यस्यैवेदं सूत्रमित्याहुः, स त्वात्मशिष्येषु धन्वन्तरिप्रशिष्येषु प्रतिज्ञां कृतवान्; तन्नेच्छति गयी| किमेतत् स्वकपोलकल्पितं सुश्रुतेनोक्तम्, अथवा यथैव गुरुणोदीरितमिति पृष्टः प्रतिसंस्कर्ता सुश्रुतमुखेनेदमाह- यथोवाच भगवान् धन्वन्तरिरिति| इदं प्रतिसंस्कर्तृसूत्रं, यत्र यत्र परोक्षे लिट्प्रयोगस्तत्र तत्रैव प्रतिसंस्कर्तृसूत्रं ज्ञातव्यमिति; प्रतिसंस्कर्ताऽपीह नागार्जुन एव| अथशब्दोऽनन्तरार्थ एव| अतो युष्मच्छल्यतन्त्रोपदेशकामितादनन्तरम्| वेदोत्पत्तिमिति अस्यादौ आयुःशब्दो लुप्तो ज्ञेयः; तेन, आयुर्वेदोत्पत्तिमिति| उत्पत्तिरत्राभिव्यक्तिः, न त्वभूतप्रादुर्भावः| अधीयन्तेऽस्मिन्नर्था इत्यध्यायः| व्याख्यास्यामइति विर्विशेषे, आङ् अभिव्याप्तौ, व्याख्यास्यामः प्रकथयिष्यामः| अन्ये तु, अथशब्दः शिष्यप्रश्नानन्तर्ये [४] , अतःशब्दो हेत्वर्थः, यत एते शिष्याःप्रजाहितार्थमायुर्वेदंगुरुं पप्रच्छुः, अतो हेतोरित्यर्थः; अपरे तु विर्विविधप्रकारे, आङ् आभिमुख्ये, शेषं समम्| एतेनातः शल्यतन्त्रोपदेशकामितादनन्तरम्, आयुर्वेदाभिव्यक्तिमधिकृत्यकृतो योऽध्यायस्तं विशेषाभिव्याप्त्या प्रकथयिष्यामः| द्वितीयव्याख्यानपक्षेऽपीत्थंयोजनीयम्| यथोवाचेति यादृगुक्तवान्| भगवान् धन्वन्तरिरिति समस्तैश्वर्यमाहात्म्ययशःश्रीकामार्थप्रयत्नैर्युक्तो ‘भगवान्’ इत्युच्यते; अन्ये तु ज्ञानातिशयवान् पुरुषातिशयोभगवान्; अपरे तु, अष्टगुणैश्वर्यवानेवात्र भगवान्| अथात इत्यादिकं प्रतिज्ञासूत्रं यद्यप्यध्यायादौ लिखितं, तथऽपि ‘वत्स सुश्रुत’ (सू. अ. १, सू. अ. १४) इत्यनन्तरं द्रष्टव्यम्; अन्ये तु ‘अध्याप्याश्च भवन्तो वत्साः’ (सू. अ. १, सू. अ. ५) इत्यनन्तरं पठन्ति, तन्नेच्छति गयी| अत्र केचिद् ‘वेदोत्पत्तिं नामाध्यायं’ इतिपठन्ति||१-२||


अथ खलुभगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थंकाशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य(र)गोपुररक्षितसुश्रुतप्रभृतयऊचुः ||३||

Ou

Pou

Go

Vai

k


अथखल्वित्यादि| अथेति मङ्गलार्थः, तत्तु श्रोतृव्याख्यात्रोः क्रियाफलसिद्धिं कथयति| खलु वाक्यशोभार्थः, अन्ये तु निश्चयार्थः| अमरवरंदेवश्रेष्ठं, पूर्वजन्मन्यमृतोद्धरणात्; अन्ये तु ब्रह्मणोऽवतारत्वात्| ऋषिगणपरिवृतं देवर्षिब्रह्मर्षिराजर्षिसमूहैर्वेष्टितं, तपोज्ञानबाहुल्यादुपादेयवाक्यत्वाच्च| आश्रमस्थं वानप्रस्थाश्रमस्थम्, एतेन राज्यचिन्तापरित्यागादनाकुलचित्तत्वंराजर्षित्वं च सूचितम्| काशिराजंवाराणसीजनपदनृपतिं, काशिराजस्य निर्वाणपदाभिलाषित्वात्तत्पुत्रत्वमापन्नमितिकाशिराजम्| काशिराजानामनेकत्वाद्विशेषणमाह- दिवोदासम्|- दिवितिशब्देनात्र तत्स्थानदेवाः [५] कथ्यन्ते, तैःपूजाकाम्यया सम्प्रदीयते यस्मै स दिवोदासस्तम्; अन्येतु दास(श)ति कर्माणियत्नेन करोतीति दासः(शः), दिवः स्वर्गस्य दासो दिवोदास(श)स्तम्| सर्वजनप्रसिद्धंविशेषणमाह- धन्वन्तरिमिति|- धनुः शल्यशास्त्रं, तस्य अन्तं पारम् इयर्ति गच्छतीति धन्वन्तरिः [६] , तम्; अपरा व्युत्पत्तिर्विस्तरभयान्न लिखिता| औपधेनवादयः सुश्रुतान्ताः सप्त शिष्या ऊचुः उक्तवन्तः| प्रभृतिशब्देन भोजादयः| अन्ये तु ‘गोपुररक्षितौ’ इतिनामद्वयं मन्यन्ते, इत्यौपधेनवादयोऽष्टौ; प्रभृतिग्रहणान्निमिकाङ्कायनगार्ग्यगालवाः; एवमेतान् द्वादश शिष्यानाहुः| ननु, प्रश्नकर्तृतया सुश्रुतस्य मुख्यत्वादादावस्य नामग्रहणमुचितं स्यात्, कथमौपधेनवादिनामान्यादावुक्तानि? सत्यं, देवर्षयस्ते राजर्षीणां पूज्या इति न दोषः||३||


भगवन्! शारीरमानसागन्तुभिर्व्याधिभिर्विविधवेदनाभिघातोपद्रुतान् [७] सनाथानप्यनाथवद्विचेष्टमानान्विक्रोशतश्चमानवानभिसमीक्ष्यमनसिनःपीडाभवति, तेषांसुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रजाहितहेतोरायुर्वेदं श्रोतुमिच्छामइहोपदिश्यमानम्, अत्रायत्तमैहिकमामुष्मिकंचश्रेयः; तद्भगवन्तमुपपन्नाःस्मःशिष्यत्वेनेति ||४||



ऋषयस्तेतं काशिराजं प्रति किमूचुरित्याह- भगवन्नित्यादि|- भगवन्निति सम्बोधने| तत्र शारीरा वातादिवैषम्यनिमित्ताः, मानसा रजस्तमःसम्भूताः कामादयः, आगन्तवो व्याघ्रादिकृताः शस्त्रादिकृताश्च| स्वाभाविकानामत्राग्रहणमस्मिञ्छास्त्रेतत्प्रतीकारस्याप्राधान्यसूचनार्थम्; अथवा ‘आत्मनश्च प्राणयात्रार्थं’ इत्यत्रैवावरोधाच्च, ऋषीणां हि शारीरमानसागन्तुव्याध्यसम्भवात् केवलं स्वाभाविकव्याधिनिषेधेनैव प्राणयात्राऽभिप्रेता| उपद्रुतान् उपसृष्टान्| सनाथानपि समित्रादिकानपि| अनाथवत् एकाकिजनवत्| विचेष्टमानान् विरुद्धां क्रियां कुर्वाणान्| एतेनायुर्वेदं विना मित्रादयोऽप्यनर्थका इति| विक्रोशतश्च विशेषादार्तस्वरै रुदतश्च| नः अस्माकम्| आत्मनश्चप्राणयात्रार्थं प्राणानामग्नीषोमादीनां यात्रार्थं व्यवहारार्थं स्वस्थवृत्तानुवर्तनार्थम्| अत्र केचित् ‘आत्मप्रजाहितहेतोः’ इतिपठन्ति| उपदिश्यमानं सङ्क्षेपतः कथ्यमानम्| अत्रायत्तमिति अत्रायुर्वेदोपदेशे, आयत्तं अधीनम्| ऐहिकम् इहलोकभवम्, आमुष्मिकं परलोकभवं, श्रेयः कल्याणलाभः| अर्थकामौ मित्रादिलाभो यशश्च ऐहिकं श्रेयः; स्वर्गादि विशिष्टं जन्मान्तरज्ञानादयश्च आमुष्मिकं श्रेयः, अमरत्वं च| तदिति हेतौ, यस्मादायुर्वेदोपदेशाद्विविधंश्रेय आयत्तं, तस्मात्; उपपन्नाः स्मः समीपमागताः स्मः; शिष्यत्वेन छात्रभावेनेति||४||


तानुवाच भगवान्- स्वागतंवः; सर्वएवामीमांस्याअध्याप्याश्चभवन्तोवत्साः ||५||



तेषामौपधेनवादीनांसमीपगतानां काशिराजेन किं कृतमित्याह- तानुवाच भगवानिति| स्वागतं शोभनमागतं, वः युष्माकम्| अमीमांस्याःअविचारणीयाः, प्रसिद्धजात्यादिवत्त्वात्| अध्याप्याश्च अध्यापनार्हाश्च| वत्सा इति पक्षपातातिशयत्वसूचकं सम्बोधनम्; अथवा वत्साः प्रथमवयसो गवां पुत्राः, वत्सा इव वत्साः; अनेनविशेषणेन प्रथमवयस्त्वं पुत्रसादृश्यं दमनीयत्वं च सूचयति||५||


इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव [८] प्रजाःश्लोकशतसहस्रमध्यायसहस्रं च कृतवान्स्वयम्भूः, ततोऽल्पायुष्ट्वमल्पमेधस्त्वं चालोक्य नराणांभूयोऽष्टधा प्रणीतवान् ||६||



इदानीमायुर्वेदस्यसामान्यं लक्षणं दर्शयन्नाह- इह खल्वित्यादि|- इहखल्विति वाक्यालङ्कारे, वक्ष्यमाणं वाक्यमलङ्करोति; अन्ये तु इह मयिसूत्रकारे, खलु एवार्थः; एतेन मय्येव आयुर्वेदोऽष्टाङ्गो नान्येषु सूत्रकारेषु, अन्येषामेकैकस्यैवाङ्गस्य प्रणेतृत्वात्| इहेति वाक्योपक्रमे, खलु सम्बोधने, इत्यपरे| उपाङ्गम् अङ्गमेवाल्पत्वादुपाङ्गं; तद्यथा- देहस्य बाहुजङ्घे शिर इत्यङ्गानि, करचरणनासिकादीन्युपाङ्गानि, एतेनोपाङ्गमित्युक्तम्; उपाङ्गमङ्गसमीपमित्येके| अनुत्पाद्यैव प्रजाः लोकसृष्टेः प्राक्, आयुर्वेदं प्रदर्श्य प्रजाः पश्चात् सृष्टवानित्यर्थः| कृतवान् संस्कृतवान्, न तु पूर्वमुत्पादितवान्; कुतः? नित्यत्वात्| स्वयम्भूः ब्रह्मा| ततोऽल्पायुष्ट्वमिति ततः प्राक्तनकरणादनन्तरमधर्मप्रवृत्तौसत्याम्, अल्पायुष्ट्वम् अल्पजीवितत्वम्, अल्पमेधस्त्वं स्वल्पबुद्धित्वं, भूयः पुनः, अष्टधा अष्टभिः प्रकारैः||६||


तद्यथा- शल्यं, शालाक्यं, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रं damstra-vag, visha-charaka, रसायनतन्त्रं, वाजीकरणतन्त्रमिति ||७||

Ka sha sha vi bhu kou ra va- charaka

Sha shaa ka bhu kaou a ra vaa- Sushruta

Vag-



अथके तेऽष्टौ प्रकाराः? इत्याह- तद्यथेत्यादि| शल्यमिति शल्याहरणप्रधानं तन्त्रं शल्यतन्त्रम्| शलाकायाः कर्म शालाक्यं, तत्प्रधानं तन्त्रमपि शालाक्यम्| कायोऽत्राग्निरुच्यते, तस्य चिकित्सा कायचिकित्सा; अथवा कायो देहः, तस्य चिकित्सा कायचिकित्सा| भूतानि देवासुरगन्धर्वयक्षरक्षःपितृनागपिशाचाअष्टौ, तानि वेत्त्यनयेति भूतविद्या; अथवा भूतावेशापाकरणार्था विद्या भूतविद्या| कुमाराः बालाः, तेषां भृतिर्धारणं पोषणं च, तस्या भृत्याइदं तन्त्रमिति कौमारभृत्यम्| अगदो विषप्रतीकारः, तदर्थं तन्त्रमगदतन्त्रम्; अन्ये विषगरवैरोधिकसम्प्रयोगो गदः, गदस्याभावः अगदः, अगदाय तन्त्रमगदतन्त्रमित्याचक्षते| रसानां रसरक्तादीनामयनमाप्यायनं रसायनं, तदर्थं तन्त्रं रसायनतन्त्रम्; अथवा रसानां रसवीर्यविपाकादीनामायुःप्रभृतिकारणानामयनंविशिष्टलाभोपायो रसायनं, तदर्थं तन्त्रं रसायनतन्त्रम्| वाजीकरणतन्त्रमिति येन स्त्रीषु विषये वाजीव नरः सामर्थ्यं प्राप्नोति तद् वाजीकरणं, येनात्यर्थं व्यज्यते स्त्रीषु तद् वाजीकरणम्; अन्ये तु वजनं वाजोवेगः प्रकरणाच्छुक्रस्य [९] , स विद्यते येषांते वाजिनः, अवाजिनो वाजिनः क्रियन्तेऽनेनेति वाजीकरणम्; अन्ये तु वाजीशब्देन शुक्रमभिधीयते, तेन शुक्ररहितस्य वाजी शुक्रं क्रियतेऽनेनेति वाजीकरणं, तदर्थं तन्त्रं वाजीकरणतन्त्रम्| इतिशब्दोऽष्टाङ्गपरिसमाप्तौ||७||


अथास्य प्रत्यङ्गलक्षणसमासः [१०] |८|



अथेत्यादि|- अथेत्यानन्तर्ये, अस्य आयुर्वेदस्य, प्रत्यङ्गलक्षणसमासः एकमेकमङ्गं प्रति लक्षणसङ्क्षेपः|८|-


तत्र, शल्यंनामविविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्रावदुष्टव्रणान्तर्गर्भशल्योद्धरणार्थं [११] , यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थंच (१) |८|



किंतदेकमेकमङ्गं प्रति लक्षणं सङ्क्षेपेणेत्याह- तत्रेत्यादि| तत्र तेष्वङ्गेषु| नामशब्दः प्रतिपादने, शल्यं प्रतिपाद्यते कथ्यत इत्यर्थः| विविधतृणादीनां पूयास्रावान्तानां दुष्टव्रणस्यान्तर्मध्यादुद्धरणार्थमुद्धरणप्रयोजनं, तथा गर्भशल्यस्यापि| उद्धरणार्थमित्यस्याग्रे ‘षष्ट्या विधानैः’ इति केचित् पठन्ति, व्याख्यानयन्ति च- अपतर्पणाद्यै रक्षाविधानान्तैर्द्विव्रणीयोक्तैरित्यर्थः| प्रणिधानार्थं निवेशनार्थम्| न केवलं काष्ठतृणादिशल्यं, किन्तु ‘‘अतिप्रवृद्धं मलदोषजं वा शरीरिणां स्थावरजङ्गमानाम्| यत्किञ्चिदाबाधकरं शरीरे तत् सर्वमेव प्रवदन्ति शल्यम्’’- इति||८(१)||


शालाक्यं नामोर्ध्वजत्रुगतानांश्रवणनयनवदनघ्राणादिसंश्रितानांव्याधीनामुपशमनार्थम् (२) |८|



शालाक्यमित्यादि| जत्रु ग्रीवामूलम्, अन्ये वक्षोंऽससन्धिमाहुः| वदनमत्र मुखकुहरमाहुः| घ्राणादिसंश्रितानामित्यत्रआदिशब्दाच्छिरःकपालादिसंश्रितानाम्||८(२)||


कायचिकित्सा नामसर्वाङ्गसंश्रितानांव्याधीनांज्वररक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् (३) |८|



कायचिकित्सेत्यादि| केचिज्ज्वरानन्तरमतिसारंपठन्ति; तन्न, पञ्जिकया दूषितत्वात्||८(३)||


भूतविद्या नामदेवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसांशान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् (४) |८|



भूतविद्येत्यादि| असुराः दैत्याः, गन्धर्वा देवगायकाः, यक्षाः धनदादयः, रक्षांसि रावणप्रभृतीनि, पितरः अग्निष्वात्तादयः, पिशाचाः पिशिताशनाः; एते ग्रहणाद् ग्रहाः प्रोच्यन्ते| शान्तिकर्मबलिहरणादिग्रहोपशमनार्थंशान्तिकर्मादिभिरष्टग्रहोपशमनप्रयोजनम्||८(४)||


कौमारभृत्यं नामकुमारभरणधात्रीक्षीरदोषसंशोधनार्थंदुष्टस्तन्यग्रहसमुत्थानांचव्याधीनामुपशमनार्थम् (५) |८|



कौमारभृत्यमित्यादि| दुष्टस्तन्यग्रहसमुत्थानांचेति दुष्टस्तन्येन दुष्टग्रहेण च जातानामित्यर्थः; तत्र दुष्टस्तन्येनशारीराः, दुष्टग्रहेणागन्तवः||८(५)||


अगदतन्त्रं नामसर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं [१२] विविधविषसंयोगोपशमनार्थंच (६) |८|



अगदतन्त्रमित्यादि| कीटा वृश्चिकादयः; लूता मर्कटः, कीटभेदो वा| विविधविषसंयोगोपशमनार्थमितिविविधानां नानाप्रकाराणां स्थावरजङ्गमानां विषाणां, संयोगः सङ्गमः, तदुपशमाय| अन्ये तु ‘विविधविषसंयोगविषोपहतोपशमार्थंच’ इति पठन्ति| संयोगविषं समानमधुघृतादि||८(६)||


रसायनतन्त्रं नामवयःस्थापनमायुर्मेधाबलकरंरोगापहरणसमर्थंच (७) |८|



रसायनतन्त्रमित्यादि| वयःस्थापनं वर्षशतमायुःस्थापनम्| आयुष्करं शताधिकमपि करोति| अन्ये तु वयःस्थापनं जरापहरणं, तारुण्यं बहुकालं स्थापयतीत्यर्थः||८(७)||


वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजनननिमित्तं [१३] प्रहर्षजननार्थंच (८) ||८||



वाजीकरणतन्त्रमित्यादि| अल्परेतसः प्रकृत्यैव स्तोकरेतसः, तेषामाप्यायननिमित्तं; दुष्टरेतसो वातादिदुष्टरेतसः, तेषां प्रसादनिमित्तं; क्षीणरेतसः कारणैः स्वमानादल्पीभूतरेतसः, तेषामुपचयनिमित्तं; विशुष्करेतसः स्वमानादत्यर्थं क्षीणरेतसः, तेषां जनननिमित्तम्| अथवाऽल्परेतसः पञ्चविंशतिमप्राप्ताः, क्षीणरेतसस्तु मध्यवयसः कारणादल्पीभूतरेतसः, शुष्करेतसो वृद्धाः| प्रहर्षजननार्थं चेति स्वस्थस्य शुक्रवृद्धिस्रुतिकरणार्थं चेत्यर्थः||८(८)||


एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते; अत्रकस्मैकिमुच्यतामिति ||९||



एवमयमिति|- एवमनेन प्रकारेण| अत्रेति एषु मध्ये| किमङ्गं कस्मै शिष्यायोपदिश्यतां व्याख्यायताम्| इतिशब्दः सामान्येन||९||


त ऊचुः- अस्माकंसर्वेषामेवशल्यज्ञानंमूलंकृत्वोपदिशतुभगवानिति ||१०||

स उवाचैवमस्त्विति ||११||



तऊचुः ते शिष्या धन्वन्तरिंप्रति ऊचुः उक्तवन्तः| शल्यज्ञानं मूलं कृत्वा शल्यज्ञानमादौ कृत्वा| सः धन्वन्तरिः, उवाचउक्तवान्, एवमस्त्विति एवं भवत्विति| ‘स होवाच’ इति केचित् पठन्ति; तैः शिष्यैः सहेत्यर्थः||१०-११||


त ऊचुर्भूयोऽपिभगवन्तम्- अस्माकमेकमतीनांमतमभिसमीक्ष्यसुश्रुतोभगवन्तंप्रक्ष्यति, अस्मैचोपदिश्यमानंवयमप्युधारयिष्यामः ||१२||

स उवाचैवमस्त्विति ||१३||



प्रक्ष्यतिपृच्छां करिष्यति||१२-१३||


वत्स सुश्रुत! इहखल्वायुर्वेदप्रयोजनं- व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य रक्षणं [१४] च ||१४||



‘वत्ससुश्रुत’ इतिसम्बोधने| अस्याग्रे ‘अथात’ इत्यादिका प्रतिज्ञा ज्ञातव्येति पूर्वमेवोक्तम्| इह खल्वित्यधिकारे, इह खलुआयुर्वेदोत्पत्त्यधिकारेइत्यर्थः| व्याधिशब्दोऽयं दुष्टेषु वातादिषु, तत्कार्येषु ज्वरादिषु क्लेशेषु, रागादिषु दुःखेषु संसारानुवृत्तिजनकेषु च, वर्तते; परिमोक्षोनिवृत्तिः| ननु, व्याधिपरिमोक्षस्वस्थरक्षणाभ्यामन्यदपिप्रयोजनमस्ति, किं तत्? याप्यव्याधितरक्षा रसायनादायुरुत्कर्षश्च, तदिदं वक्तव्यम्; उच्यते- स्वस्थस्य रक्षणं चेति चकारोऽनुक्तसमुच्चयार्थः, तेन याप्यव्याधितरक्षणं रसायनादायुरुत्कर्षश्च; अथवा साध्यव्याधौ क्रियैकत्वाद् याप्यावरोधः, रसायनादायुरुत्कर्षस्तु स्वस्थरक्षयैव गृह्यते||१४||


आयुरस्मिन् विद्यते, अनेन वाऽऽयुर्विन्दन्ति’ इत्यायुर्वेदः ||१५||



आयुर्वेदस्यनिरुक्तिं दर्शयन्नाह- आयुरस्मिन्नित्यादि| आयुः शरीरेन्द्रियसत्वात्मसंयोगः, तदस्मिन्नायुर्वेदे विद्यते अस्तीत्यायुर्वेदः; अथवा आयुर्विद्यते ज्ञायते अनेनेत्यायुर्वेदः; आयुर्विद्यते विचार्यते अनेन वेत्यायुर्वेदः; आयुरनेन विन्दति प्राप्नोतीति वाऽऽयुर्वेदः||१५||


तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधारय [१५] ||१६||



तस्याङ्गवरमित्यादि|- अङ्गवरम् अङ्गश्रेष्ठम्| आद्यम् आदिभवम्| प्रत्यक्षागमानुमानोपमानैरविरुद्धमितिअनेन शल्येनाङ्गवरेण योऽर्थः प्रतिपाद्यते स खलु प्रत्यक्षादिभिरपितथाऽवगम्यत इत्यर्थः| प्रत्यक्षमिति यत्किञ्चिदेवार्थस्य साक्षात्कारिज्ञानं तदेव प्रत्यक्षं, तथाहि- “मनोऽक्षगतमभ्रान्तं वस्तु प्रत्यक्षमुच्यते| इन्द्रियाणामसञ्ज्ञानं वस्तुतत्त्वे भ्रमः स्मृतः”- इति; प्रत्यक्षाविरुद्धं यथा- सूर्यावलोकनान्नासान्तः सूत्रवर्तिप्रवेशनाच्च क्षुतः प्रादुर्भावः| आगमो वेदः, आप्तानां शास्त्रं वा; तथाहि- “सिद्धं सिद्धैः प्रमाणैस्तु हितं चात्र परत्र च| आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः”- इति; आगमाविरुद्धं यथा- पुराणादिष्वपि श्रूयते- “रुद्रेण यज्ञस्य शिरश्छिन्नमश्विभ्यां संहितम्” इति| आगमस्य प्रत्यक्षफलत्वाद् वरीयस्त्वं, तेनानुमानात् पूर्वं निर्दिष्टवान्| अनु पश्चादव्यभिचारिलिङ्गाल्लिङ्गीमीयते ज्ञायते येन तदनुमानं; तेनानुमानेनाविरुद्धं यथा- प्रनष्टे शल्ये चन्दनघृतोपदिग्धायां त्वचि विशोषणविलयनाभ्यामनुमीयते- अत्र शल्यमिति| प्रसिद्धसाधर्म्यात् सूक्ष्मव्यवहितविप्रकृष्टस्यार्थस्यसाधनमुपमानं; तेनाविरुद्धं यथा- माषवन्मषकः, तिलमात्रस्तिलकालकः, विदारीकन्दवद् विदारीरोगः, शालूकवत् पनसिकेत्यादि| उच्यमानम् उपदिश्यमानम्| मया धन्वन्तरिणेत्यर्थः||१६||


एतद्ध्यङ्गं प्रथमं, प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च |

श्रूयते हियथा- “रुद्रेण यज्ञस्य शिरश्छिन्नमिति, ततो देवाअश्विनावभिगम्योचुः- भगवन्तौनःश्रेष्ठतमौयुवांभविष्यथः, भवद्भ्यांयज्ञस्यशिरः सन्धातव्यमिति |

तावूचतुरेवमस्त्विति |

अथ तयोरर्थेदेवाइन्द्रं यज्ञभागेनप्रासादयन् |

ताभ्यां यज्ञस्यशिरः संहितम्” इति ||१७||



शल्याङ्गस्याद्यत्वंप्रतिपादयन्नाह- एतद्धीत्यादि|- हिशब्दोऽवधारणे, एतेनैतदेवाङ्गं प्रथममाद्यं प्रधानं वा| कस्मात् प्रथमं? प्रागभिघातव्रणसंरोहात्|- शारीरव्याधीनां प्रागेव देवासुरसङ्ग्रामेऽभिघातव्रणोत्पत्तिः, तत्संरोहात्| द्वितीयहेतुमाह- यज्ञशिरःसन्धानाच्चेति| अत्रापि प्रागिति सम्बध्यते| अन्ये त्वत्र यज्ञशिरःसन्धानाच्चेति| अत्रापि प्रागिति सम्बध्यते| अन्ये त्वत्र ‘यज्ञप्रधानशिरःसन्धानाच्च’ इतिपठन्ति| यतः प्राग्यज्ञस्य प्रधानभूतस्य शिरसः सन्धानं तस्मादिदमाद्यम्| अत्रैव पारम्पर्योपदेशमाह- श्रूयते हीत्यादि यावत्संहितमिति| अत्र केचित् ‘संहितं’ इत्यत्र ‘सन्धितं’ इति पठन्ति||१७||


अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम्, आशुक्रियाकरणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात्सर्वतन्त्रसामान्याच्च ||१८||Ref.



इदानींवरत्वे प्रतिज्ञातं हेतुं प्रतिपादयन्नाह- अष्टास्वित्यादि| एतदेवाधिकमिति एतदेवाधिकं नान्यच्छालाक्यादि| कस्मात्? आशुक्रियाकरणात्| कुतोऽस्य पुनराशुक्रियाकरणत्वं? यन्त्रादिप्रणिधानात्, न हि यन्त्रादिषुप्रणिधाने मन्दा क्रिया कर्तुं युक्ता, मन्दकारित्वे ह्यातुरस्य व्यापत्तिः स्यात्| वरत्वे द्वितीयं हेतुमाह- सर्वतन्त्रसामान्याच्च; शालाक्यादितन्त्रतुल्यत्वाच्च| ‘अधिकक्रियाकरणात्’ इतिकेचित् पठन्ति| अधिकक्रियाकरणमप्यस्य यन्त्रादिप्रणिधानात् सर्वतन्त्रसामान्याच्च हेतुभ्याम्| अन्ये तु वरत्वे आशुक्रियाकरणादितिहेतुत्रयमाहुः; आशुक्रियाकरणात् शीघ्रं छेदादिक्रियाकरणादिति व्याख्यानयन्ति||१८||


तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति ||१९||



अतःशिष्योत्साहनाय यथाभूतां प्रशंसामाह- तदिदमित्यादि|- तदिदं शल्यतन्त्रं; शाश्वतम् अविनाशि, अथवा शाश्वतशब्देन मोक्षोऽभिधीयते, तत्सम्पादनाच्छाश्वतं; पुण्यं पुण्यहेतुत्वात्; स्वर्गस्य निमित्तं स्वर्गाय हितं वा स्वर्ग्यं; यशसोनिमित्तं यशसे हितं वा यशस्यम्; आयुषोनिमित्तमायुषे हितं वा आयुष्यं; वृत्तिकरंचेति निर्वाहकरम्||१९||


ब्रह्मा प्रोवाचततःप्रजापतिरधिजगे, तस्मादश्विनौ, अश्विभ्यामिन्द्रः, इन्द्रादहं, मयात्विहप्रदेयमर्थिभ्यःप्रजाहितहेतोः ||२०||



इदानींक्रमागतिं प्रतिपादयन्नाह- ब्रह्मा प्रोवाचेत्यादि| प्रोवाच प्रथमं कथितवान्| तस्मात् प्रजापतिरधिजगे इति प्रजापतिर्दक्षः, अधिजगे अधीतवान्| मया त्विहेति स्वर्गे ब्रह्मणैवार्थिभ्यः प्रथमं दत्तं, मया धन्वन्तरिणा पुनरिह मर्त्यलोके प्रदेयं प्रथमं दातव्यमिति||२०||


भवति चात्र-

अहं हिधन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् |

शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मिगांभूयइहोपदेष्टुम् ||२१||



अथकाशिराजः शिष्यप्रतीत्यर्थं श्लोकमाह- भवति चात्रेत्यादि| आदिदेवः शङ्करः; अन्ये तु, आदिदेवा ब्रह्मादयः, कर्मदेवाः शतक्रतुप्रभृतयः, प्रजननदेवास्तु प्रयोजनजनिताः स्कन्दादयः, तेषामहमादिदेवः; आदिदेवत्वेऽपि काशिराजत्वमुपपन्नमवतारान्तरमापन्नत्वात्| जरारुजामृत्युहरोऽमराणामितिएतेनैतदुक्तं- देवानामपि पुरा जरादयस्तस्थुः, ते च मयाआदिदेवेन हृताः| प्राप्तोऽस्मि गां भूय इहोपदेष्टुमिति पूर्वमहं देवकार्यार्थं स्वर्गं प्राप्तः, इदानीं गां पृथिवीं, भूयः पुनः, प्राप्तोऽस्मि आगतोऽस्मि; इह मर्त्यलोके, मनुष्यकार्यार्थमुपदेष्टुम्| अन्ये ‘शल्यं महच्छास्त्रवरं गृहीत्वा’ इति पठन्ति| स्वमाहात्म्यप्रकाशनमपि परार्थत्वाद्यथाभूतत्वाच्च न दोषाय||२१||


अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष [१६] इत्युच्यते |

तस्मिन् क्रिया, सोऽधिष्ठानं; कस्मात्? लोकस्यद्वैविध्यात [१७] ; लोकोहिद्विविधःस्थावरोजङ्गमश्च; द्विविधात्मकएवाग्नेयः, सौम्यश्च, तद्भूयस्त्वात्; पञ्चात्मकोवा; तत्रचतुर्विधोभूतग्रामः संस्वेदजजरायुजाण्डजोद्भिज्जसञ्ज्ञः [१८] ; तत्रपुरुषः प्रधानं, तस्योपकरणमन्यत्; तस्मात्पुरुषोऽधिष्ठानम् ||२२||



अस्मिञ्छास्त्रेपञ्चमहाभूतेत्यादि| पञ्चमहाभूतानि पृथिव्यादीनि, शरीरी आत्मा, समवायः संयोगः| अन्ये तु ‘तत्रास्मिञ्छास्त्रे’ इतिपठन्ति; तत्रेत्यनेन शल्यतन्त्रमधिक्रियते, तस्मिन् शल्यशास्त्रे, अस्मिन्निति अस्मिन्नधिकारे; किं विशेषवति? उच्यते- क्रियाधिकारे व्याध्यधिष्ठानप्रस्तावे च| तस्मिन् क्रियेतितस्मिन्निति पूर्वनिर्दिष्टे पुरुषे, क्रिया शास्त्रोदितं कर्म, किं तत्? भेषजशस्त्रक्षाराग्निनिर्वर्त्यंस्वास्थ्यवृत्तिकरं च| कस्मात् तस्मिन्नेवक्रियेत्याह- सोऽधिष्ठानमिति|- यस्मात् सः पुरुषः, अधिष्ठानंआश्रयः; कस्य? व्याधेः स्वास्थ्यस्य च| अधिष्ठानत्वे हेतुमाह- कस्मादिति| लोकस्य जगतः, द्वैविध्याद् द्विप्रकारत्वात्| लोको हीत्यादि हि यस्मादर्थे| स्थावरोवृक्षादिः, जङ्गमो मनुष्यादिः| चिकित्सोपयोगिधर्मद्वयं प्रतिपादयितुमाह- द्विविधात्मक एवेत्यादि| अग्निभूताधिदैवतस्वभावमाग्नेयं, सोमभूताधिदैवतस्वभावंसौम्यम्| अन्ये द्विविधात्मको द्विविधहेतुक इति व्याख्यानयन्ति; तन्न, पञ्जिकया दूषितत्वात्| ननु, सर्वभूतानां सर्वत्र सान्निध्यमस्ति तत् कथं द्विविधात्मक इत्याह- तद्भूयस्त्वादिति| तद्बाहुल्यादित्यर्थः| प्रायेण हि सर्वं द्रव्यंशीतमुष्णं न तृतीयो राशिरस्ति, अतो द्वावेव अग्नीषोमौ भूयांसौ [१९] | अधुनाऽविशेषेण द्वितीयं पक्षमाह- पञ्चात्मको वेति|- वाशब्दः पक्षान्तरे; तेन स द्विविधोऽपि लोकःपञ्चात्मकः पञ्चस्वभाव इत्ययं वा पक्षः| इदानींजङ्गमान् पृथक्कर्तुमाह- तत्रेत्यादि|- तत्र तयोः स्थावरजङ्गमयोर्मध्ये, चतुर्विधः चतुष्प्रकारः, भूतग्रामः प्राणिसमूहः| अथ के तेचत्वारः प्रकारा इत्याह- संस्वेदजेत्यादि|- भुवः शरीरस्य च संस्वेदादूष्मणो जाताः संस्वेदजाः; जरायोर्जाता जरायुजाः, जरायुर्गर्भाशयः; अण्डाज्जाताः अण्डजाः, अण्डं प्राण्याधारो वर्तुलं; भुवमुद्भिद्य जाता उद्भिज्जाः; सञ्ज्ञाशब्दः प्रत्येकं सम्बध्यते| चतुर्धा [२०] निपतितानामूष्माणं विना कस्यचित् सिद्धिर्नास्तीति संस्वेदजस्य प्राङ्निर्देशः; केचिदन्यथाक्रमं पठन्ति; तन्न, पञ्जिकया दूषितत्वात्| लोकद्वैविध्यादिति प्रागुद्दिष्टहेत्वर्थं स्फुटीकुर्वन्नाह- तत्र पुरुष इति|- तत्र तयोः स्थावरजङ्गमयोर्मध्ये पुरुषः प्राधान्येन गुणेन पृथक् क्रियते| यद्यप्यत्र पञ्चमहाभूतशरीरिसमवायः पुरुष इति सामान्येन पुरुषशब्देन पश्वादिरपि वाच्यः, तथाऽपि मनुष्यजातिरेवात्र पुरुषशब्देनोच्यते, तस्योपकार्यत्वात्; इतरस्य चाप्राधान्यम्, उपकरणत्वात्| अत एवाह- तस्योपकरणमन्यदिति|- तस्य मनुष्यजातेः पुरुषस्य, अन्यत् स्थावरसंस्वेदजादि, उपकरणम्| उपकरणत्वादप्रधानत्वमित्यत आह- तस्मात् पुरुषोऽधिष्ठानम्| तत्र पुरुषः प्रधानमित्यत्र ‘तेषु चतुर्षु संस्वेदजादिषु मध्ये’ इत्यन्ये व्याख्यानयन्ति||२२||


तद्दुःखसंयोगा व्याधय उच्यन्ते ||२३||Ref.



ननु, के ते व्याधयो येषांपुरुषोऽधिष्ठानमित्याह- तद्दुःखेत्यादि|- तच्छब्देनानन्तरनिर्दिष्टः पुरुषोऽधिक्रियते, दुःखं कायवाङ्मानसी पीडा| विविधं दुःखमादधतीति व्याधयः, तस्य पुरुषस्य दुःखाय संयोगो येषामागन्तुप्रभृतीनां ते व्याधयः; अथवातस्य पुरुषस्य येषु सत्सु, यैर्वा करणभूतैः, येभ्यो वा दुःखं जायते, ते व्याधयः| एतौ वाक्यार्थौ न्याय्यौ| अन्ये तु तस्य पुरुषस्यदुःखानां वेदनानां ये संयोगास्ते व्याधयः; अपरे तु दुर्दुष्टानि खानिस्रोतांसि दुःखानि, तस्य पुरुषस्य दुःखानां दुष्टस्रोतसां निमित्तं संयोगो येषां ते तथोक्ताः| एतावन्याय्यौ, पञ्जिकया दूषितत्वात्||२३||


ते चतुर्विधाः- आगन्तवः, शारीराः, मानसाः, स्वाभाविकाश्चेति ||२४||



तेचतुर्विधा इत्यादि| पूर्वमुत्पन्नत्वादागन्तोः [२१] प्रागभिधानं; ततः शारीराः, शरीरस्य प्राधान्यात्; ततः शेषाविति| स्वभावेन भवन्तीति स्वाभाविकाः, स्वभावो ह्यत्र सहजो धर्मः| आगन्तुप्रभृतयः पूर्वं व्याख्याताः| स्वाभाविकाश्चेति चकारः स्वाभाविकस्य व्याधेरागन्तुप्रभृतिभिः [२२] सहातुल्यबलतां सूचयति| इतिशब्दश्चतुष्प्रकारसमाप्तौ||२४||


तेषामागन्तवोऽभिघातनिमित्ताः |२५|



इदानीमागन्तुप्रभृतीनेवविवरितुमाह- तेषामित्यादि| अभिघातनिमित्ता इति अभिघातः अभिहननं शरादिप्रहारः, स एव निमित्तंयेषां ते तथोक्ताः||२५(१)||


शारीरास्त्वन्नपानमूला वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः |२५|



अन्नपानमूलाइति सामर्थ्याद्विषमान्नहेतवः, न ह्यन्नसाम्यं व्याधिहेतुः| तच्चान्नवैषम्यं [२३] स्वस्थवृत्तवैषम्यमुपलक्षयति, तेन कालवैषम्यं कायवाङ्मनोविहारवैषम्यमिन्द्रियार्थवैषम्यंच लक्षयति| ‘शारीराणां विकाराणामेष वर्गश्चतुर्विधः| प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः’- इत्येषांग्रहणमकृत्वा, अन्नग्रहणेनैतानुपलक्षयन्नेतल्लक्षयति- यथाऽन्नमेवैषां सम्भवे प्रधानहेतुस्तथा नान्ये| वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताइति वातादीनां सन्निपातान्तानां वैषम्यं विषमता तदेव निमित्तं येषां ते तथोक्ताः; तेपुनर्वातादीनां सञ्चयादिज्ञापका वातपूर्णकोष्ठतादयो व्याधयः| तच्च वैषम्यं क्षयेण वृद्ध्या वा| दोषप्रस्तावे दूष्यशोणितग्रहणे हेतुर्वक्तव्यः? उच्यते- एतद्धि शल्यतन्त्रं, शल्यतन्त्रे च व्रणः प्रधानभूतः, व्रणे च दूष्येषु मध्येरक्तस्य प्राधान्यमिति शोणितोपादानम्; अन्ये तु दोषदूषितत्वाद्रक्तमपि व्याध्युत्पत्तिनिमित्तं भवति, वक्ष्यति चैवं- “दोषदूषितेष्वत्यर्थं धातुषु सञ्ज्ञा क्रियते- रसजोऽयं, शोणितजोऽयम्” (सू. अ. २४) इत्यादि; शोणितजोऽयमित्यादिव्यपदेशो घृतादिदग्धवत्| अन्यनिबन्धकारैर्बहूक्तं, तच्च शिष्यबुद्धिव्याकुलत्वहेतुत्वादस्माभिरुपेक्षितम्||२५(२)||


मानसास्तु

क्रोध

शोक

भय

हर्ष

विषादेर्ष्याभ्यसूयादैन्यमात्सर्यकामलोभप्रभृतयइच्छाद्वेषभेदैर्भवन्ति |२५|



मानसान्प्रतिपादयन्नाह- मानसास्त्वित्यादि| क्रोधः पराभिद्रोहलक्षणः, शोकः पुत्रादिवियोगे चित्तोद्वेगः, भयं परस्मात्त्रासः, हर्ष उत्सेकः, निर्निमित्तमन्यस्य दोषोत्पादनेनात्मनः प्रीतिजननं वा हर्षः, असिद्धिभयाद्विविधेषुकर्मसु सादोऽप्रवृत्तिः विषादः, ईर्ष्या परसम्पत्तावसहिष्णुता, छिद्रान्वेषितया परगुणेषु दोषारोपणमसूया, दैन्यं क्लिष्टचित्तता, मात्सर्यं परगुणेष्वमाध्यस्थ्यं क्रौर्यं वा, काम इन्द्रियार्थेष्वभिकाङ्क्षा, लोभः परस्वग्रहणाभिलाषः, आदिग्रहणान्मानमददम्भादयः| इच्छाद्वेषभेदैर्भवन्तीति इच्छा सातिशयोऽर्थाभिलाषः, सा च नानावस्त्ववलम्बिनीनानाकामतश्च भिन्ना भवति; तत्र हर्षशोकदैन्यकामलोभादय इच्छाभेदेन; द्वेषः अप्रीतिः,सोऽपि नानावस्त्ववलम्बी नानारूपो भवति, क्रोधभयविषादेर्ष्यासूयामात्सर्याणिद्वेषभेदेन| अन्ये तु ‘मानसाः क्रोधशोकभयदैन्येर्ष्यासूयामात्सर्यकामादयः’ इतिपठन्ति||२५(३)||


स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्राप्रकृ(भृ)तयः ||२५||



स्वाभाविकान्व्याख्यातुमाह- स्वाभाविकास्त्वित्यादि| क्षुद् भोक्तुमिच्छा, पिपासा पातुमिच्छा, जरा वार्धक्यं, मृत्युः [२४] शरीरेन्द्रियात्ममनसां वियोगः, निद्रा मेध्यानाडीमनःसंयोगाद्देहेन्द्रियाणांसुखभोगः; प्रकृतिग्रहणात् प्रकृतिभवा रोगा गृह्यन्ते, ते च कदाचित्स्वाभाविकाः कदाचिद्दोषजाः| तत्र, यदा प्रवृद्धपित्तस्य क्षीणश्लेष्मणो भस्मकानलेन बुभुक्षा भवति सा प्रतीकार्या दोषजत्वात्, पिपासाऽपि यदा दोषैः क्रियते तस्या अपि दोषतः प्रसाधनं कर्तव्यं, जराऽपि यदाऽकाले भवति सा प्रतिकार्या, मृत्युरप्यकालजःप्रतिकार्यः, निद्राऽपि दोषजा प्रतीकारादुपशमं याति; तत्र यदैते सर्वे दोषेभ्यो जायन्ते तदा शारीराः प्रतीकार्याश्च; यदा तु स्वभावतस्तदा निष्प्रतीकारारसायनतोऽपि न प्रतीकार्याः| तएते स्वभावसम्भूतत्वात् स्वाभाविकाः कथ्यन्ते| यद्यपि क्षुत्पिपासाजरासु स्वभावसम्भूतास्वपि पित्तजत्वं निद्रायां श्लेष्मतमोभवत्वमस्ति; तथाऽप्यल्पदोषारब्धत्वाददोषजत्वमुच्यते, एकतण्डुलाहारिणामनशनव्यपदेशवत्| मृत्युस्तु महद्भिरपि स्वभावानुवर्तिभिर्दोषैरारब्धोऽपिन दोषजव्यपदेशं लभते; यथा राजानुवर्तिभिर्महद्भिरपि पुरुषैः सम्पादितं जयादिकं राजव्यपदेशं लभते- राज्ञा जितमिति, तद्वदत्रापि; आगन्तुमृत्योः सम्भवत्वाच्च नावश्यं दोषजव्यपदेशं लभते| अन्ये ‘निद्राप्रकृतय’ इत्यत्र ‘निद्राप्रभृतय’ इतिपठन्ति; प्रभृतिग्रहणाद्रात्रिजागरणादयइति व्याख्यानयन्ति||२५(४)||


त एते मनःशरीराधिष्ठानाः ||२६||



व्याधीनामाश्रयमाह- त एते इत्यादि| त एते अनन्तरोक्ताव्याधयः| तत्र मनोऽधिष्ठानाः क्रोधादयः, शरीराधिष्ठाना ज्वरादयः, उभयाधिष्ठाना अपस्मारादयः| यद्यपि मानसा अपि शरीरं पीडयन्ति, शारीरा अपि मनः पीडयन्ति; तथाऽपि प्राङ्मानसा एव मनः पीडयन्तिपश्चाच्छरीरम्, एवं शारीरा अपि, इति न दोषः| आत्मनितु व्याध्यधिष्ठानत्वं नास्ति, निर्विकारत्वात्||२६||


तेषां संशोधनसंशमनाहाराचाराः सम्यक्प्रयुक्तानिग्रहहेतवः ||२७||



व्याधीन्निर्दिश्य चिकित्सां निर्देष्टुमाह- तेषामित्यादि| तेषां व्याधीनाम्| सम्यक् शोधयतीति संशोधनं; तद्द्विविधं बहिराश्रयमभ्यन्तराश्रयं च| तत्र बहिराश्रयंशस्त्रक्षाराग्निप्रलेपादयः; अभ्यन्तराश्रयं चतुष्प्रकारं- वमनं, विरेचनम्, आस्थापनं, शोणितमोक्षणं च; अन्ये तुशोणितमोक्षणमित्यत्र शिरोविरेचनं मन्यन्ते| यत् किञ्चित् पीतलीढादिकमनिर्हृत्य दोषं शमयति तत् संशमनं; यदुक्तं- “न शोधयति यद्दोषान्समान्नोदीरयत्यपि| समीकरोति क्रुद्धांश्च तत् संशमनमुच्यते”- इति| तदपि द्विविधं बाह्यमाभ्यन्तरं च| तत्र बाह्यमालेपपरिषेकावगाहाभ्यङ्गशिरोबस्तिकवलग्रहगण्डूषादिकम्, आभ्यन्तरं तु पाचनलेखनबृंहणरसायनवाजीकरणविषप्रशमनादिकम्| आहारश्चतुर्विधः, पेयलेह्याद्यभक्ष्यभेदात्; स पुनस्त्रिविधः- दोषप्रशमनो, व्याधिप्रशमनः, स्वस्थवृत्तिकरश्चेति| दोषसंशमनत्वात् संशमनग्रहणेनैवाहारे लब्धे पृथक्करणं संशोधनादिष्वाहारस्य प्राधान्यसूचनार्थम्; अथवा स्वस्थे पुरुषे दोषव्याधिप्रशमाभावादाहारस्यपृथग्ग्रहणम्| आचारः कायवाङ्मानसं कर्म; तत्रोत्क्षेपणावक्षेपणादिकंकायिकं कर्म, पाठस्वाध्यायादि वाचिकं, ध्येयचिन्त्यसङ्कल्पादि मानसम्| सम्यक्प्रयुक्ता इति आयुरादीन् वीक्ष्य प्रयुक्ताः||२७||


प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च |

स षट्सु रसेष्वायत्तः; रसाःपुनर्द्रव्याश्रयाः; द्रव्याणि पुनरोषधयः |

तास्तु द्विविधाः- स्थावरा जङ्गमाश्च ||२८||



संशोधनादिष्वाहारस्यप्राधान्यं दर्शयितुमाह- प्राणिनामित्यादि| मूलमिति मूलमिव मूलं, सम्भवहेतुत्वात्; शुक्रशोणितं तावदाहारादेव जायते यद्गर्भजननसमर्थम्| न केवलं प्राणिनांमूलं बलवर्णोजसां च| एतेन प्राणिनामाहारादेवोत्पत्तिस्थितीनिदर्शिते| बलं कर्मसाधनशक्तिर्व्यायामानुमेया, वर्णो गौरादिः, ओजः सोमात्मकं रसादिशुक्रान्तसर्वधातुधामभूतंहृदिस्थम्| अन्ये तु बलं शरीरोपचयोऽत्राभिप्रेतइति वदन्ति| एवं परमार्थतो बलौजसोर्भेदेऽपि दोषधातुमलक्षयवृद्धिविज्ञानीयेचिकित्सैक्यार्थमभेद उक्तः| स षट्सु रसेष्वायत्तइति स आहारः, रसेषुमधुरादिषु, आयत्तः अधीनः| द्रव्याणि पुनरोषधय इति ओषधिशब्दोऽत्र सान्निध्याद् वक्ष्यमाणस्थावरजङ्गमराशिद्वयएव वर्तते, न पुनर्यावदोषधिमात्रे; अन्यथा हिपार्थिवेष्वप्योषधिशब्दोवर्तत इति पार्थिवानामुपादानं पृथङ्ग स्यात्| अन्ये तु पार्थिवेष्वपि ओषधिशब्दोवर्तत इत्याहुः| तास्त्वित्यादि ता इति ओषधयः| स्थावराणां बहुतरोपयोगात् प्रागुपादानम्||२८||


तासां स्थावराश्चतुर्विधाः- वनस्पतयो, वृक्षा, वीरुध, ओषधय इति |

तासु, अपुष्पाः [२५] फलवन्तो वनस्पतयः, पुष्पफलवन्तो वृक्षाः, प्रतानवत्यःस्तम्बिन्यश्च वीरुधः, फलपाकनिष्ठा ओषधयइति ||२९||



तासामितिद्विविधानामोषधीनां मध्ये| के ते चत्वारःप्रकारा इत्याह- वनस्पतय इत्यादि| तानेव विवरितुमाह- तास्विति; तासु मध्ये| अपुष्पा इति अविद्यमानपुष्पाः, फलवन्त इति फलं येषामस्ति ते वनस्पतय इति; के पुनरीदृशाः? प्लक्षोदुम्बरादयः| पुष्पफलवन्तो वृक्षा इति उभययुक्ता वृक्षाः; के ते? आम्रजम्बूप्रभृतयः| प्रतानवत्य इत्यादि प्रतानवत्यो विस्तारवत्यः वीरुधः, न केवलं प्रतानवत्योवीरुधःस्तम्बिन्यश्च गुल्मिन्यश्च, गुल्मः पुनः वर्तुललतासन्ततिविटपः [२६] , ताश्च विदारीकोलवल्लीशालपर्णीपृश्निपर्णीप्रभृतयः| केचित् ‘स्तम्बिन्यश्च’ इत्यत्र ‘गुल्मिन्यश्च’ इतिपठन्ति, तत्रापि स एवार्थः| फलपाकनिष्टाइति निष्ठा नाशः, फलपाकेन परिणत्या नाशो यासां तास्तथोक्ताः; ते पुनर्गोधूमादयः| अन्ये तुनिष्ठाशब्दं प्रत्येकं सम्बध्नन्ति, फलनिष्ठाः पाकनिष्ठा इति; तत्र फलनिष्ठाः शालितिलकुलत्थादयः, पाकनिष्ठाः कवकादयः; कवकश्छत्रक उच्यते||२९||


जङ्गमा खल्वपिचतुर्विधाः- जरायुजाण्डजस्वेदजोद्भिज्जाः |

तत्र पशुमनुष्यव्यालादयो जरायुजाः, खगसर्पसरीसृपप्रभृतयोऽण्डजाः, कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः, इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः ||३०||



जङ्गमाःखल्वपीत्यादि|- खलुशब्दः शिष्यसम्बोधने, हे सुश्रुत, जङ्गमाअपि चतुर्विधाः चतुष्प्रकाराः| तानाह- जरायुजेत्यादि| एतच्च पूर्वं व्याख्यातम्| जरायुजादिषु पूर्वोक्तसंस्वेदजादिक्रमत्यागोयोनिसङ्करं बोधयति; तेन पक्षिषु बलाका जरायुजा अण्डजा चेति, सर्पजातिषु अहिपताका जरायुजा, संस्वेदजेष्वपि काश्चित् पिपीलिका अण्डजा उद्भिज्जाश्च| व्यालादय इति व्याला हिंस्रपशुव्याघ्रादयः, अन्ये तु पशुग्रहणादेव हिंस्रपशूनामपिग्रहणमिति व्यालशब्देन सर्पविशेषमाहुः| तदुक्तं- ‘‘सर्पजातिषु अहिपताका जरायुजा”- इति| आदिग्रहणाद् बलाकाजतुकादयः| इहोपकरणप्रस्तावे पशूनां प्राधान्यमिति प्राङ्निर्देशः, प्राग्भूतग्रामप्रसङ्गेन पुरुषप्राधान्यख्यापनार्थम्, अत्र पुनर्जरायुजाण्डजेत्यादिपाठओषधित्वख्यापनायेति न पौनरुक्त्यम्| खगसर्पेत्यादिखगाः पक्षिणः, सर्पा मन्दगामिनोऽजगरप्रभृतयः, सरीसृपाः शीघ्रगामिनः कृष्णसर्पादयः, मीनमकरादयो वा; प्रभृतिग्रहणात् कूर्मनक्रादीनां ग्रहणं; केचित् प्रभृतिशब्दमपठित्वा लुप्तनिर्दिष्टेनादिशब्देन कूर्मादीन् गृह्णन्ति| कृमिकीटेत्यादि कृमयः कोष्ठपुरीषादिबाष्पसम्भवाः, कीटा वृश्चिकषङ्बिन्दुप्रभृतयः, पिपीलिकाश्चिटिकाः, प्रभृतिग्रहणादेवंविधा अन्येऽपि दृश्यन्ते| इन्द्रगोप इत्यादि इन्द्रगोपाः प्रावृट्कालजा अतिरक्तकृमयः ‘इन्द्रवधू’ इति लोके, प्रभृतिग्रहणादीदृशा अन्येऽपि||३०||


तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तः; जङ्गमेभ्यश्चर्मनखरोमरुधिरादयः ||३१||



स्थावरजङ्गमयोर्निर्दिष्टयोश्चिकित्सोपयोगिनोऽवयवविशेषान्दर्शयितुमाह- तत्र स्थावरेभ्य इत्यादि| स्वरसादय इत्यादिग्रहणात्तैलक्षारभस्मकण्टकप्रभृतीनांग्रहणम्| केचित् कन्दं सूत्रे न पठन्ति, आदिशब्दाच्चगृह्णन्ति| रोमरुधिरादय इत्यादिशब्दान्मांसवसाघृतास्थिखुरादयः||३१||


पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः[२७] ||३२||


रसाधिकारिकमौषधिवर्गंस्थावरजङ्गमं प्रतिपाद्य, परिशिष्टं प्रतिपादयितुमाह- पार्थिवा इत्यादि| पृथिव्या विकाराः पार्थिवाः, रजतं रौप्यं, मणिः स्फटिकादिः, मुक्ता मौक्तिकं, मृत् मृत्तिका, कपालं कर्परम्| सुवर्णस्येह पार्थिवत्वमेवाङ्गीक्रियते गुरुत्वकाठिन्यस्थैर्यादिहेतुभिः| सूत्रे आदिग्रहणाल्लोहमलसिकतासुधाहरिताललवणगैरिकरसाञ्जनप्रभृतीनां [२८] ग्रहणम्| यद्यपि स्थितिशीलत्वात्तथा लोकद्वित्वसमाख्यानेऽपृथगुक्तत्वाच्चस्थावरशब्देनैव पार्थिवा उच्यन्ते, तथाऽप्यत्र प्रकरणाद्येष्वाहारोपयोगित्वंफलमूलाद्यवयवेषु रसप्रधानतया तत्रैव चतुर्विधे वनस्पत्यादिगणे स्थावरशब्दो वर्तते न तु पार्थिवेष्वपि, तेषामाहारेषु प्रायेणानुपयोगात्; अन्यदपि समाधानान्तरमस्ति, तच्च विस्तरभयान्न लिखितम्||३२||


कालकृताःप्रवातनिवातातपच्छायाज्योत्स्नातमःशीतोष्णवर्षाहोरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः [२९] ||३३|| Ref.



कालकृताइत्यादि| आदिग्रहणान्निमेषकाष्ठाकलामुहूर्तादयः| अन्ये त्वेतद्गद्यमन्यथा पठन्ति व्याख्यानयन्ति च; तच्च वर्तमानप्रतिष्वप्रसिद्धमित्यस्माभिरुपेक्षितम्||३३||

त एते स्वभावतएवदोषाणांसञ्चयप्रकोपप्रशमप्रतीकारहेतवःप्रयोजनवन्तश्च ||३४||



एषांप्रयोजनं दर्शयितुमाह- त एत इत्यादि| स्वभावत एवेति स्वलक्षणत एव| दूषयन्ति कायवाक्चित्तानीति दोषा वातादयः; तदारब्धाश्च ज्वरादयः| सञ्चयः स्थानवृद्धिः; प्रकोपणं प्रकोपः, प्रकोपशब्देन प्रकोपप्रसरस्थानसंश्रयव्यक्तिभेदाःपञ्चोच्यन्ते; प्रकोपः स्थानादुन्मार्गगमनं; प्रसरः पञ्चदशप्रकारो व्रणप्रश्ने वक्ष्यते; ज्वरातीसारादीनां सामान्यलक्षणं व्यक्तिः, यथा- सन्तापलक्षणो ज्वरः, सरणलक्षणोऽतिसार इत्यादि; विशेषणं भेदः, यथा- अष्टौ ज्वरा इत्यादि; प्रशमनं प्रशमः स्वयमुपशमः; हेतुव्याधिविपरीतं कर्म प्रतीकारः; अन्ये तु प्रशमप्रतीकारयोरेकार्थतां मन्यमानाः प्रतीकारं न पठन्ति; तन्न, यस्माज्ज्वरादीनामप्यस्तिस्वभावोपशमः; तद्यथा- कफज्वरप्रतीकारो वसन्ते पूर्वाह्णे च, स्वभावेन प्रशमस्तुग्रीष्मे मध्याह्ने चेत्यादि; तस्मात् प्रशमनप्रतीकारयोरर्थभेदोऽस्त्येव| प्रयोजनवन्तश्चेति चिकित्सोपकारिण इत्यर्थः| तद्यथा ‘लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेच्च’ (उ. त. अ. ४८); तथा ‘निवाते देशे निचितं कृत्वा’ (सू. अ. ११), तथा ‘मदनफलानामातपपरिशुष्काणां’- (सू. अ. ४३) इत्यादि प्रयोजनं ज्ञातव्यम्||३४||


भवन्ति चात्रश्लोकाः-

शारीराणां विकाराणामेषवर्गश्चतुर्विधः |

प्रकोपे [३०] प्रशमेचैवहेतुरुक्तश्चिकित्सकैः ||३५||



इदानींगद्ये विस्तरेण प्रतिपादितमर्थं श्लोकैः प्रकटीकुर्वन्नाह- भवन्ति चात्र श्लोका इत्यादि| यद्यपि सुश्रुते भवन्ति चात्रेति विनाऽपि श्लोका भवन्ति, तथाऽप्यत्र मन्दमतीनां गद्यपद्यभेदकथनाय भवन्ति चात्र श्लोका इति कृतम्; अन्ये तु वेदादिधर्मसंवादार्थमिति वदन्ति| अथ के तेश्लोका इत्याह- शारीराणामित्यादि| न चात्र द्विरुक्तिः, पूर्वोक्तस्य गूढार्थस्याभिव्यक्तिकरत्वात् [३१] | शारीराणामिति शरीरसम्भवानाम्| विकाराणामिति विकृतयो विकाराः, तेन विकारा अत्र कुपिता दोषा व्याधयोऽपि गृह्यन्ते| एषः पूर्वोक्तः| वर्गश्चतुर्विधः चतुष्प्रकारः, आहाराचारपार्थिवकालकृतभेदात्; ‘स्थावरजङ्गमपार्थिवकालकृतभेदाच्चतुर्विधः’ इतिजेज्जटः; पञ्जिकाकारस्त्विदं न मन्यते| अत्रापिप्रकोपशब्दः प्रकोपप्रसरस्थानसंश्रयव्यक्तिभेदेषुवर्तते| प्रशमशब्दोऽत्र रोगोपघातमात्रस्योपलक्षणं; तेन साध्यानां सिद्धः, याप्यानां यापनं, स्वस्थवृत्तं च गृह्यते||३५||


आगन्तवस्तु येरोगास्तेद्विधानिपतन्तिहि |

मनस्यन्ये शरीरेऽन्येतेषांतुद्विविधाक्रिया ||३६||

शरीरपतितानां तुशारीरवदुपक्रमः |

मानसानां तुशब्दादिरिष्टो वर्गः सुखावहः ||३७||

इदानीमागन्तूनामाश्रयभेदेनचिकित्सां वक्तुमाह- आगन्तवस्त्वित्यादि| मनस्यन्ये इति एके, शरीरेऽन्ये इत्यपरे| शरीरपतितानामागन्तूनां खड्गाद्यभिघातजानां शारीराणामिव, मानसानां मनःसम्भूतानां शब्दादिवर्गः शब्दस्पर्शरूपरसगन्धाः; इष्ट इत्यभिप्रेतश्चिकित्सात्वेन| सुखावह इति सुखकारी| अन्ये तु चशब्दमनुक्तसमुच्चयार्थमाचक्षते, तेन धैर्यस्मृतिप्रभृतयोऽपि मानसान् [३२] चिकित्सितुं निर्दिष्टाः||३६-३७||


एवमेतत् पुरुषोव्याधिरौषधंक्रियाकाल इतिचतुष्टयंसमासेनव्याख्यातम् |

तत्र पुरुषग्रहणात् तत्सम्भवद्रव्यसमूहोभूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्चत्वङ्मांसास्थिसिरास्नायुप्रभृतयः, व्याधिग्रहणाद्वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताःसर्वएवव्याधयो व्याख्याताः, औषधग्रहणाद्द्रव्यरसगुणवीर्यविपाकानामादेशः,

क्रियाग्रहणात् स्नेहादीनि च्छेद्यादीनि चकर्माणिव्याख्यातानि,

कालग्रहणात्सर्वक्रियाकालानामादेशः ||३८||

इदानींव्याख्यातमर्थमुपसंहरन्नाह- एवमित्यादि| एवमिति अनेन प्रकारेण| एतदिति पूर्वनिर्दिष्टं, चतुष्टयमिति चतुरवयवं; यद्यप्यत्र पुरुषादयः पञ्च, तथाऽपि चतुष्टयं ज्ञेयं; तथाहि- ‘‘नान्यः कालः क्रियातोऽस्ति क्रिया नान्याऽथवौषधात्| प्राधान्यात् पुरुषस्यात्र(थ) ततो व्याधिचतुष्टयम्|| क्रियाविशिष्टः कालो वा कालो वातच्चतुष्टयम्’’- इति; अतो न सङ्ख्यातिरेकः| तत्रयेन यदुपगृहीतं तत्र तदुपदर्शयितुमाह- तत्रेत्यादि| तत्रेति तस्मिन् चतुष्टयमध्ये| तत्सम्भवद्रव्यसमूह इति तस्य पुरुषस्य सम्भव उत्पत्तिस्तदर्थो द्रव्यसमूहः स तथा| कःपुनरसावित्याह- भूतादिरिति|- भूतानि आदीनि प्रथमानि प्रधानानि वा यस्य सभूतादिरिति वाक्यार्थः; तेन शुक्रार्तवपञ्चमहाभूतानीह गृह्यन्ते| अन्ये त्वन्यथा व्याख्यानयन्ति- तस्य पुरुषस्य सम्भवद्रव्याणि शुक्रशोणितादीनि, तेषां समूहः संयोगविशेषः, कथम्भूतः सः? भूतादिः; भूतं महाभूतं पृथिव्यादिकम्, आदिर्मूलकारणं यस्य स तथा; अथवातत्सम्भवद्रव्यसमूहः शुक्रशोणितादिसंयोगः स भूतानां प्राणिनामादिःमूलकारणं, तत्र व्यक्तीभावात्| भूतादिरित्यत्रैके भूतानामादिर्भूतादिः, अव्यक्तादारभ्य यावत् ‘स एष कर्मपुरुषश्चिकित्साधिकृतः’ (शा१) इति वदन्ति; तन्न, पञ्जिकया निरस्तत्वात्| तदङ्गप्रत्यङ्गविकल्पाश्चेतिअङ्गानि मस्तकादीनि, प्रत्यङ्गानि चिबुकादीनि| त्वङ्मांससिरास्नायुप्रभृतयइति त्वचः सप्त, मांसं पेशीशतानि पञ्च, सिराशतानि सप्त, स्नायुशतानि नव; प्रभृतिग्रहणात् स्रोतोधमन्यादयः| सर्व एवेति सर्वग्रहणादागन्तुमानसस्वाभाविकानांग्रहणम्| द्रव्यं स्थावरादि, रसा मधुरादयः, गुणा गुर्वादयः, वीर्याणि शीतोष्णादीनि, द्वौ विपाकौ गुरुलघू; औषधग्रहणं क्रियाविशेषणम्, अतो न सङ्ख्यातिरेकः| अयमर्थःपुरुषादिचतुष्टयप्रस्तावेव्याख्यातः| क्रियाग्रहणादिति क्रियाकालशब्दोपात्तादित्यर्थः [३३] | स्नेहादीनीत्यादिशब्दात् स्वेदनवमनविरेचनास्थापनानुवासनधूमनस्यकवलग्रहगण्डूषपाचनसंशमनादीनांग्रहणं; छेद्यादीनीत्यादिशब्दाद्भेद्यलेख्यैष्याहार्यविस्राव्यसीव्यादीनांग्रहणम्| कालग्रहणादिति स्नेहनस्वेदनवमनविरेचनादीनांकर्मणां तथा शस्त्रादिकर्मणां च वक्ष्यमाणसमयनिर्देशः| तत्र स्नेहस्य ‘प्रतप्तचामीकरपीतलोहितेसवितरि’ (चि. अ. ३१) इति वचनात् कालनिर्देशः, सर्वस्वेदानां जीर्णान्नकालः, वमनस्य पूर्वाह्णकालः, विरेचनस्य प्रातः, प्रातरिति दिनस्यादित्रयो मुहूर्ताः, आस्थापनं तु मध्याह्ने तृतीयेप्रहरे, अनुवासनं सायाह्ने क्वचित्प्रदोषेऽपि, तथा भुक्तवन्तमातुरमुपवेश्येत्याद्यनुसर्तव्यम्||३८||


भवति चात्र-

बीजं चिकित्सितस्यैतत्समासेनप्रकीर्तितम् |

सविंशमध्यायशतमस्य व्याख्या भविष्यति ||३९||



अनेनचतुष्टयेन सकलमेव शास्त्रं व्याप्तमिति निदर्शयितुमाह- भवति चात्रेत्यादि| बीजमिव बीजं, यथैकं बीजं भूमौ निक्षिप्तं मूलकाण्डशाखापत्रैर्दूरतरविसारितमुपजायते, तथेदमपि चिकित्सितबीजं सूत्रनिदानशारीरचिकित्साकल्पस्थानाद्यैर्विस्तृतमारोग्यफलंभवतीति| समासेन सङ्क्षेपेण| सविंशमध्यायशतमिति विंशत्यधिकमध्यायशतमित्यर्थः| सविंशमिति सहशब्देन किं प्रयोजनम्? उच्यते, सहशब्देनात्रोत्तरतन्त्रेण [३४] सह विंशत्यधिकमिति उत्तरतन्त्रसहितत्वंप्रकाश्यते| ननु, अत्र पक्षे बीजकथनेनैवाद्याध्यायस्य गतत्वात् कथं विंशत्यधिकमध्यायशतं पूर्यते? नैवं, सर्वतन्त्रोपलक्षणत्वात्तस्येतिनात्रोनत्वम्| अन्ये तु सशब्दमूनार्थमाचक्षते, यथा- सलवणंसतिक्तं सक्षारमिति| कथमत्रोनता? उच्यते, वेदोत्पत्तिमध्यायं विहाय विंशत्यधिकमध्यायशतं न पूर्यते, एकेनोनत्वात्; तस्मादूनविंशत्यधिकमध्यायशतमस्यव्याख्या भविष्यतीति| यद्येवं तर्हि उत्तरतन्त्रस्य कथं प्राप्तिः? उच्यते, अर्थवशात्| ननु, कः पुनरर्थो यद्वशात्प्राप्तिः? उच्यते [३५] - शेषा अर्था उत्तरे तन्त्रे प्रतिपादनीया इति| उत्तरतन्त्रप्राप्तावन्यो योऽर्थोऽस्ति स च नलिखितो ग्रन्थगौरवभयात्||३९||


तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु |

तत्र सूत्रनिदानशारीरचिकित्सितकल्पेष्वर्थवशात् संविभज्योत्तरे तन्त्रे शेषानर्थान् वक्ष्यामः ||४०||



तच्चसविंशमित्यादि| तच्च सोत्तरतन्त्रं [३६] विंशत्यधिकमध्यायशतं पञ्चसु स्थानेषु| ननु कथमेतत्? उत्तरतन्त्रस्य पञ्चभ्यः स्थानेभ्यः पृथगुक्तत्वात्; नैवं, कुतः? पञ्चस्वेवेति नियमाभावात्| अत एवाग्रे वक्ष्यति- उत्तरे तन्त्रे शेषानर्थान् वक्ष्याम इति| शेषानर्थानिति शेषशब्देन रसभेदादयः स्वस्थवृत्तादयश्च ज्ञेयाः||४०||


भवति चात्र-

स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् |

स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ||४१||



इदानींवेदोत्पत्त्यध्याये निदर्शितस्य चिकित्साबीजोपदेशन्यायेन शास्त्रस्य पाठानुशंसामाह- स्वयम्भुवेत्यादि| स्वयम्भुवा ब्रह्मणा, प्रोक्तम् उपदिष्टम्, इदमिति शास्त्रं, सनातनं नित्यं, यः पठेत् अधीयीत; अन्ये तु पठधातुरत्र चतुर्ष्वर्थेषु, तथाहि- पाठे, अर्थज्ञाने, कर्मदर्शने, अभ्यासे च| हि स्फुटम्| काशिपतिप्रकाशितम् आदिदेवेन धन्वन्तरिणा प्रकाशितम्| भुवि पृथिव्याम्| पूजितो नृपैरिति नृपैः नरेन्द्रैः, एतेन ऐहिकं फलं दर्शयति| असुक्षये प्राणक्षये| शक्रसलोकताम् इन्द्रसमानलोकतां व्रजति, एतेन पारलौकिकं श्रेयो दर्शयति| अन्ये तु ‘शक्रसुलोकतां व्रजेत्’ इति पठन्ति; सुशब्दः पूजावचनः, तेन शक्रलोकपूज्यतां व्रजेत् प्राप्नुयादित्यर्थः| एतेन भुवि नरेन्द्रैः स्वर्गे च देवैः पूजितोभवेदित्यर्थः||४१||


इति सुश्रुतसंहितायांसूत्रस्थानेवेदोत्पत्तिर्नामप्रथमोऽध्यायः ||१||



इतिश्रीडल्ह(ह्ण)णविरचितायान्निबन्धसङ्ग्रहाख्यायांसुश्रुतव्याख्यायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः||१||


१. ‘सहस्रांशुं’ इतिपा.|

२. ‘…चन्द्रविवेकबृहस्पतिश्रीसहपालदेवनृपतिवल्लभः’ इतिपा.|

३. ‘वेदोत्पत्तिनामाध्यायं’ इति, ‘वेदोत्पत्तिं नामाध्यायं’ इतिच पा.|

४. ‘…नन्तरार्धः’ इतिपा.|

५. ‘दिवशब्देनात्र तत्स्थदेवाः’ इति|

६. ‘धनुः शस्त्रं तात्पर्याच्छल्यशास्त्रं वा, तस्यान्तमियर्तीति पृषोदरादित्वात् साधु’ इति हाराणचन्द्रः|

७. हाराणचन्द्रस्तु ‘शारीरमानसागन्तुस्वाभाविकैः’ इतिपठति|

८. ‘नाम यदुपाङ्गं’ इति, ‘आयुर्वेदमष्टाङ्गमुपाङ्गमथर्ववेदस्य’ इतिच पा.|

९. ‘प्रस्तावात्’ इतिपा०|

१०. ‘अथास्य प्रत्यङ्गलक्षणं समासेनोपदेक्ष्यामः’ इति, ‘प्रेत्येकाङ्गलक्षणसमासः’ इति, ‘प्रत्येकमङ्गलक्षणसमासः’ इतिच पा०|

११. ‘पूयास्रावगर्भशल्योद्धरणार्थ’ इति, ‘पूयास्रावान्तर्गर्भशल्योद्धरणार्थ’ इतिच पा.|

१२. ‘… लूतावृश्चिक...’ इति पा०

१३. ‘विशुष्कं ग्रन्थीभूततया विशेषेण शुष्कमिव, क्षीणं व्याध्यादिभिः स्वमानाद्धीनं’ इतिहाराणचन्द्रः|

१४. ‘स्वास्थ्यरक्षणं च’ इति पा. |

१५. ‘आगमप्रत्यक्षानुमानोपमानैः’ इतिपा.|

१६. ‘… पुरुषशब्देन चेह सामान्येन प्राणिवाचिनाऽपि प्रकरणान्मनुष्यरूप एव पुरुष उच्यते| यतो ‘मानवानभिसमीक्ष्य’ इत्यादिनातथा ‘तस्योपकरणमन्यत्’ इत्यादिनानरजातिरेवात्र पुरुषोऽधिकृतः| सामान्यशब्दोऽपि प्रकरणाद्विशेषे वर्तत एव| ... तस्मादेवम्भूत एवात्र पुरुष उच्यते, न पुनश्चेतनाधातुमात्ररूपः प्राणिमात्ररूपो वेत्याह- तस्मिन् क्रियते| ... कुतः पुनस्तस्मिन्नेव क्रिया न पुनर्हस्त्यश्वादावपि प्राणिमात्रे इत्याशङ्कायांहेतुगर्भं विशेषणमाह- सोऽधिष्ठानमिति| स एव नरजातिःपुरुषो यस्मादिहायुर्वेदविधेयचिकित्सारूपायाःक्रियायास्तथा क्रियाफलस्यास्यारोग्यादेरधिष्ठानमाश्रयोन तु गजादिः, तस्मात्तस्मिन्नेवक्रिया| अथ कथं गजादयोवृक्षादयश्च नास्याधिष्ठानमित्याशङ्का, ततः प्रश्नः- कस्मादिति| तदत्र प्रधानत्वेन नर एवाधिकारीति दर्शयन्नाह- लोकस्य द्वैविध्यादित्यादि| लोकद्वैविध्येन नरव्यतिरिक्तस्य स्थावरजङ्गमस्य यस्मान्नरोपकरणत्वं, नरस्तूपकार्यः, तस्मान्नर एव प्रधानत्वादधिष्ठानमिति प्रकरणार्थः| प्रधाननरविवेचनार्थमुक्तद्वैविध्यंविभजते- स्थावरो जङ्गमश्चेति| ... द्विविधताविवरणप्रस्तावाच्चिकित्सोपयुक्तंप्रकारान्तरेण द्वैविध्यमाह- द्विविधात्मक एवाग्नेयः सौम्यश्च| द्विविध आत्मा अग्नीषोमरूपः स्वभावो यस्य स तथा| पृथिव्यादिगुणोत्कर्षतयापञ्चात्मकत्वमपि भवतीत्याह- पञ्चात्मको वेति| ... जङ्गमप्रभेदं वर्णयितुं जङ्गमप्रकारानाह- तत्रेत्यादि| एवं प्रपञ्चिते लोके तस्य प्रधानत्वमाह- तत्र पुरुषः प्रधानं तस्योपकरणमन्यदिति| अन्यत् पश्वादि वृक्षादि चेह शास्त्रे नरोपकरणतया प्रतिपादनीयं, ... अपि च नर एवधर्मार्थकाममोक्षसाधकतयाउपदेशानुष्ठानक्षमतयाच विशेषेणोपकारविषयमधिकरोति| ... सोऽधिष्ठानमिति प्रतिज्ञातमर्धमितरलोकोपकरणीयतयाव्यवस्थापितं निगमनेन पुनर्दर्शयति- “तस्मात् पुरुषोऽधिष्ठानमिति” इतिभानुमत्यां चक्रः| “अत्रायमाशयः- मनुष्याधिकारकमिदं शास्त्रं, मनुष्यलोके च चतुर्विध एवभूतग्रामः, तत्र च मनुष्यसञ्ज्ञकः पुरुषःप्रधानं, तदुपपन्नं तस्याधिष्ठानत्वं, द्विविधे तु लोके ‘बुद्धिमत्सुनराः श्रेष्ठाः’ (म. १/१६) इतिमनूक्तेः मनुष्याणामेव प्राधान्यमिति तस्याधिष्ठानत्वेनोक्तिर्नासङ्गता” इतिहाराणचन्द्रः|

१७. ‘तद्विधेयत्वात्’ इतिगणनाथसेनसम्मतः पाठः|

१८. ‘स्वेदजाण्डजोद्भिज्जजरायुजसञ्ज्ञः’ इतिपा.|

१९. ‘भूयांसौ अमुना विशेषेण|’ इति पा.|

२०. ‘चतुर्योनिनिपतितानां’ इतिपा.|

२१. ‘अत्र प्रागागन्तुकरणं, प्रागेवाभिघातव्याधेरुत्पन्नत्वात्’ इतिपा.

२२. ‘पूर्वैः’ इतिपा.|

२३. ‘अन्नपानवैषम्यं तु’ इति पा.|

२४. ‘मृत्युशब्देन चेह मृत्युप्रत्यासन्ना मर्मभेदादयो गृह्यन्ते’ इति चक्रः|

२५. अपुष्पा इति पुष्पाणामतिसूक्ष्मतया पुष्पाधारकर्णिकया आच्छादितत्वाच्च अदृश्यपुष्पा इत्यर्थः|

२६. ‘वर्तुललतासन्ततिविशिष्टः’ इतिपा.|

२७. अत्र पार्थिवेषु मुक्तायाः पाठोऽनार्षः प्रतिभाति, मुक्तायाः शुक्त्याख्यजलचरप्राणिजन्यत्वात्|

२८. रसाञ्जनशब्देनेह तदाख्यं धातुद्रव्यमभिप्रेतं, न तु दार्वीक्वाथोद्भवम्|

२९. ‘कालविशेषाः’ इतिपा.|

३०. ‘चये कोपे शमे चैव’ इति पा.|

३१. ‘गद्योक्तो यः पुनः श्लोकैरर्थःसमनुगीयते| तद्व्यक्तिव्यवसायार्थं द्विरुक्तं तन्न गर्ह्यते||’ च. नि. १|

३२. ‘मानसानां चिकित्सितत्वेन’ इतिपा. |

३३. ‘औषधविशेषादित्यर्थः’ इतिपा.|

३४. ‘सहशब्देनात्रोत्तरतन्त्रसहितत्वंप्रकाश्यते’ इतिपा.|

३५. ‘प्राप्तिरित्याह’ इतिपा.|

३६. ‘सोत्तरतन्त्रं’ इतिकेषुचित्पुस्तकेषु न पठ्यते|

97 views0 comments

Recent Posts

See All

MCQs on Sushruta Samhita Sutrasthana 39th to 45th Adhyaya

1. Kaakolyadi gana is related with …………. Varga acc. to Susgruta 1. Vata Samshamana 2. Pitta Samshamana 3. Both 1 and 2 4. None 2. Koshataki is related with …………. acc. to Susgruta 1. Urdhwa bhagahara 2

Post: Blog2_Post
bottom of page