top of page

MCQs of the Day 09-06-2021 Sushruta Samhita

1] Ref of यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च |

तत्र तत्र व्रणं कुर्याद्यथा दोषो न तिष्ठति ||

1. Su.Su.4/12

2. Su.Su.5/12

3. Su.Su.6/12

4. Su.Su.7/12



2] Ref of हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् |

त्र्यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ||

1. Su.Su.4/40

2. Su.Su.5/40

3. Su.Su.6/40

4. Su.Su.7/40


3] Ref of अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक् |

प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ||

1. Su.Su.4/41

2. Su.Su.5/41

3. Su.Su.6/41

4. Su.Su.7/41



4] Ref of या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः |

धृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेना ||

1. Su.Su.4/42

2. Su.Su.5/42

3. Su.Su.6/42

4. Su.Su.7/42



5] Ref of यन्त्रशतमेकोत्तरम्; अत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ, (किं कारणं ? यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव) तदधीनत्वाद्यन्त्रकर्मणाम् ||

1. Su.Su.4/3

2. Su.Su.5/3

3. Su.Su.6/3

4. Su.Su.7/3



5] Ref of यन्त्रशतमेकोत्तरम्; अत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ, (किं कारणं ? यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव) तदधीनत्वाद्यन्त्रकर्मणाम् ||

1. Su.Su.4/3

2. Su.Su.5/3

3. Su.Su.6/3

4. Su.Su.7/3



6] Ref of तत्र, मनःशरीराबाधकराणि शल्यानि; तेषामाहरणोपायो यन्त्राणि ||

1. Su.Su.4/4

2. Su.Su.5/4

3. Su.Su.6/4

4. Su.Su.7/4


7] ___________ स्वस्तिकयन्त्राणि

1. चतुर्विंशतिः

2. द्वे

3. विंशतिः

4. अष्टाविंशतिः



8] ___________ सन्दंशयन्त्रे

1. चतुर्विंशतिः

2. द्वे

3. विंशतिः

4. अष्टाविंशतिः


8] ___________ तालयन्त्रे

1. चतुर्विंशतिः

2. द्वे

3. विंशतिः

4. अष्टाविंशतिः



9] ___________ नाड्यः

1. चतुर्विंशतिः

2. द्वे

3. विंशतिः

4. अष्टाविंशतिः



10] ___________ शलाकाः

1. चतुर्विंशतिः

2. द्वे

3. विंशतिः

4. अष्टाविंशतिः


24 views0 comments

Recent Posts

See All

1. Kaakolyadi gana is related with …………. Varga acc. to Susgruta 1. Vata Samshamana 2. Pitta Samshamana 3. Both 1 and 2 4. None 2. Koshataki is related with …………. acc. to Susgruta 1. Urdhwa bhagahara 2