top of page

Subhashita of the Day...18-09-2021_Laziness Vs Hard work.

Subhashita:

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः |

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ||


Words meaning:

आलस्यं= Laziness

हि= Surely

मनुष्याणां= among people

शरीरस्थो= Staying in Body

महान्= Great

रिपुः= Enemy

नास्त्युद्यमसमो- न= not + अस्ति= there + उद्यम= Hard work/ effort + समो= equal to

बन्धुः= well wisher/ friend/ relative

कृत्वा= done by

यं= this

नावसीदति- न= not + अवसीदति= perish


Meaning of the Subhashita:

Laziness is the greatest enemy of the human beings, and the efforts/ hard work is the best well wisher/ friend/ relative.

Hard work/ effort will not perish (without good results)


ಸೋಮಾರಿತನವು ಮಾನವನ ಅತಿದೊಡ್ಡ ಶತ್ರು, ಮತ್ತು ಪ್ರಯತ್ನಗಳು/ ಕಠಿಣ ಪರಿಶ್ರಮವು ಅತ್ಯುತ್ತಮ ಹಿತೈಷಿ/ ಸ್ನೇಹಿತ/ ಸಂಬಂಧಿ. (ಉತ್ತಮ ಫಲಿತಾಂಶವಿಲ್ಲದೆ) ಕಠಿಣ ಪರಿಶ್ರಮ/ ಪ್ರಯತ್ನ ನಾಶವಾಗುವುದಿಲ್ಲ.


आलस्य हि मनुष्य का सबसे बड़ा दुश्मन है, और मेहनत/प्रयास हि सबसे अच्छा चाहने वाला/मित्र/रिश्तेदार है। मेहनत/प्रयास (अच्छे परिणाम के बिना) नाश नहीं होगा |

434 views0 comments
Post: Blog2_Post
bottom of page