top of page
08352318471/9538140510/9538140520/9110604310
Authentic Ayurveda for All
Search


"Never Be with Unstable Personalities"
क्षणे रुष्टा: क्षणे तुष्टा: रुष्टे तुष्टे क्षणे क्षणे। अव्यवस्थित चित्तानाम् प्रसादोऽपि भयंकर:।। Word-by-Word Meaning: क्षणे (kṣaṇe) - In...
Dr. GUJAR BROTHERS
Jun 25, 20242 min read
170 views
0 comments


"The Value of Virtue: Why One Virtuous Son Outshines a Hundred Fools"
"वरमेको गुणी पुत्रो, न च मूर्खशतैरपि । एकश्चन्द्रस्तमो हन्ति, न च तारागणैरपि ॥ Manusmriti 9.317 Word to word meaning: वरं (varam): Better...
Dr. Gujar Brothers
Jun 24, 20242 min read
99 views
0 comments


"Be With Good, To Be Good"
सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् । सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत् ॥ Hitopadesha, Mitralabha Prakarana Word-to-word...
Dr. GUJAR BROTHERS
Jun 23, 20243 min read
131 views
0 comments


"Do Your Work, Not That of Others!"
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥ भगवद्-गीता 3.35 Word-to-Word Meaning: श्रेयान्...
Dr. Gujar Brothers
Jun 22, 20242 min read
117 views
0 comments


"Infuse Meaning into Every Moment of Your Life"
आयुष क्षण एकोऽपि न लभ्य: स्वर्णकोटिभि: । स चेन्निरर्थकं नीतः का नु हानिस्ततोधिका? Hitopadesha, Mitralabhaḥ - Chapter 1, Verse 4. Word to...
Dr. Gujar Brothers
Jun 19, 20242 min read
142 views
0 comments


"Do It Now"
"श्वः कार्यमद्य कुर्वीत, पूर्वाह्णे चापराह्णिकम् । न हि प्रतीक्षते मृत्युः, कृतं वास्य न वा कृतम् ॥" Manusmriti 2.6 Word-to-word meaning:...
Dr. GUJAR BROTHERS
Jun 17, 20243 min read
178 views
0 comments


Some Things Looks Beautiful Only from the Afar? Teachings from Mahabharata.
दूरस्थाः पर्वताः रम्याः वेश्या च मुखमण्डने । युद्धस्य तु कथा रम्या त्रीणि रम्याणि दूरतः ॥ Mahabharata, Book 12 (Shanti Parva), Chapter 15...
Dr. Gujar Brothers
Jun 17, 20242 min read
124 views
0 comments


"The Six Sources of Happiness: Insights from Vidura"
श्लोक: अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च। वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन्॥ - विदुरनीति...
Dr. GUJAR BROTHERS
Jun 16, 20243 min read
132 views
0 comments


"Exploring the Protective Power of God"
न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति ॥ Manusmriti, Chapter 8, Verse 15 Word meaning: न - Not...
Dr. Gujar Brothers
Jun 15, 20242 min read
165 views
0 comments


"Valor, Not Rituals: The Lion's Natural Reign"
"नाभिषेको न संस्कारः सिंहस्य क्रियते वने। विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता॥": Word meaning: न (na) - not अभिषेकः (abhishekaḥ) -...
Dr. GUJAR BROTHERS
Jun 14, 20243 min read
132 views
0 comments


"Are You Unhappy Always? Vidura suggests to Quit these 6 Qualities be Happy Always."
ईर्ष्यी घृणि न संतुष्टः क्रोधिनो नित्यशङ्कितः | परभाग्योपजीवी च षडेते नित्य दुःखिता || – विदुर नीति Word meaning: ईर्ष्यी=jealousy घृणि =...
Dr. GUJAR BROTHERS
Jun 13, 20243 min read
201 views
0 comments


"Be Silent in the Crowd of the Fools"
भद्रं भद्रं कृतं मौनं कोकिलैर्जलदागमे | वक्तारो दर्दुरो यत्र तत्र मौनं समाचरेत् || - सुभाषित रत्नाकर (सभा तरंग ) Word meaning: भद्रं =...
Dr. Gujar Brothers
Jun 12, 20243 min read
139 views
0 comments


"Empowering Yourself: Navigating Life's Challenges with Strength and Empathy"
अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दधातु देवो दुर्बल घातकः ॥ Word meaning: अश्वं = horse नैव = न-not, एव- surely, at...
Dr. Gujar Brothers
Jun 11, 20243 min read
159 views
0 comments


"What are the 4 Qualities for Everlasting Success? Insights from Chanakya"
को हि भारः समर्थानां किं दूरं व्यवसायिनाम् | को विदेशः सुविद्यानां कः परः प्रियवादिनाम् || Chanakya Neeti. Word meaning: को = what हि =...
Dr. GUJAR BROTHERS
Jun 10, 20242 min read
125 views
0 comments


"Control Your Anger to Achieve Success in Your Life"
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् । धर्मक्षयकरः क्रोधः तस्मात्क्रोधं परित्यज ॥ - अध्यात्मरामायणम् Word Meaning: क्रोधमूलो = क्रोध-...
Dr. Gujar Brothers
Jun 9, 20242 min read
144 views
0 comments


"Being in the Present is the quality of Wise: Insights from the Chanakya"
गते शोको न कर्तव्यः भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ - चाणक्यनीतिः Word Meaning: गते = gone/ past शोको =...
Dr. GUJAR BROTHERS
Jun 8, 20242 min read
149 views
0 comments


"Effective Parenting Strategies for Each Age Group: Insights from Chanakya"
लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥- चाणक्यनीतिः Word meaning: लालयेत् = pamper...
Dr. GUJAR BROTHERS
Jun 7, 20242 min read
169 views
0 comments


"Is Bowing Down a Sign of Idiocy or Virtue? Exploring the Cultural Significance of Humility"
नमन्ति फलिनो वृक्षाः नमन्ति गुणिनो जनाः । शुष्ककाष्ठानि मूर्खाश्च न नमन्ति कदाचन ॥ नमन्ति = bend/ bow down फलिनो = with fruits वृक्षाः =...
Dr. Gujar Brothers
Jun 6, 20241 min read
142 views
0 comments


"The 6 Deadly Enemies of Success: Lessons from Mahabharata"
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥ - महाभारतम् Word meaning: षड्दोषाः = six errors...
Dr. GUJAR BROTHERS
Jun 5, 20242 min read
169 views
0 comments


Subhashita of the Day...20-01-2022_ Two important Signs of Talent.
Subhashita: अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम्। आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्॥ । Mahasubhashita Sangraha 1340 Words...
Dr. Gujar Brothers
Jan 20, 20221 min read
379 views
0 comments
bottom of page