top of page

Subhashita of the day... 09-09-2021 _ Glory of Knowledge.

Subhashita: रूपयौवनसंपन्ना विशाल कुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ Words meaning: रूप- Beauty/ Appearance यौवन-...

Shloka of the day...05-09-2021, Teacher's Day Special_ Qualities of Ideal Teacher_ by Charaka.

Shloka: ततोऽनन्तरमाचार्यंपरीक्षेत;तद्यथा-पर्यवदातश्रुतंपरिदृष्टकर्माणंदक्षंदक्षिणंशुचिंजितहस्तमुपकरणवन्तंसर्वेन्द्रियोपपन्नंप्रकृतिज्ञंप्...

Shloka of the day... 04-09-2021_Yantra Doshas by Sushruta.

Shloka: तत्र,अतिस्थूलम्,असारम्,अतिदीर्घम्,अतिह्रस्वम्,अग्राहि,विषमग्राहि,वक्रं,शिथिलम्,अत्युन्नतम्,मृदुकीलं,मृदुमुखं,मृदुपाशम्,इतिद्वादशय...

Shloka of the day... 03-09-2021_Yantra Gunas by Sushruta.

Shloka: समाहितानियन्त्राणिखरश्लक्ष्णमुखानिच| सुदृढानिसुरूपाणिसुग्रहाणिचकारयेत्||Su.Su.7/9 Words meaning: समाहितानि- having the perfect/...

Shloka of the day... 30-08-2021 Qualities of Student

Shloka: शुचिर्गुरुपरोदक्षस्तन्द्रानिद्राविवर्जितः| पठन्नेतेनविधिनाशिष्यःशास्त्रान्तमाप्नुयात्|| Su.Su.3/55 Words meaning: शुचिर्गुरुपरो-...

Blog: Blog2
bottom of page