top of page

Shloka of the day... 25-08-2021

अतिप्रवृद्धं मलदोषजं वा शरीरिणां स्थावरजङ्गमानाम्| यत्किञ्चिदाबाधकरं शरीरे तत् सर्वमेव प्रवदन्ति शल्यम्|| Su.Su.1/8(1) Dalhana Commentary...

Shloka of the day... 24-08-2021

Shloka: तत्र, शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्रावदुष्टव्रणान्तर्गर्भशल्योद्धरणार्थं, यन्त्रशस्त्रक्षाराग्निप्रणि...

Shloka 0f the day... 23-08-2021

Shloka: यथाखरश्चन्दनभारवाहीभारस्यवेत्तानतुचन्दनस्य| एवंहिशास्त्राणिबहून्यधीत्यचार्थेषुमूढाःखरवद्वहन्ति|| Su.Su.4/4 Word meaning: यथा- for...

Shloka of the day.. 21-08-2021

सिराव्यधश्चिकित्सार्धं शल्यतन्त्रे प्रकीर्तितः | यथा प्रणिहितः सम्यग्बस्तिः कायचिकित्सिते ||Su.Sha.8/23 Translation: Siravyadhana is...

Blog: Blog2
bottom of page