top of page
08352318471/9538140510/9538140520/9110604310
Authentic Ayurveda for All
Search


Subhashita of the Day...24-9-2021_Company of Good friends
Subhashita: चन्दनं शीतलं लोके,चन्दनादपि चन्द्रमाः | चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः || Words Meaning: चन्दनं- Sandalwood शीतलं-...
Dr. Gujar Brothers
Sep 24, 20211 min read
230 views
0 comments


Subhashita of the Day...22-09-2021_Six Bad Qualities to Avoid while Byhearting/ Reciting.
Subhashita: गीती शीघ्री शिरः कम्पी तथा लिखित पाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ Words meaning: गीती= Singing शीघ्री= Fast...
Dr. Gujar Brothers
Sep 23, 20211 min read
228 views
0 comments


Subhashita of the Day...21-09-2021_Importance of Study, Chant, Taciturn & being Awake.
Subhashita: पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् । मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥ Words meaning: पठतो= one who reads/...
Dr. Gujar Brothers
Sep 22, 20211 min read
276 views
1 comment


Subhashita of the Day...19-09-2021_Two Ways to have Vast Knowledge.
Subhashita: यस्तु संचरते देशान् यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥ Words meaning: यस्तु= the one...
Dr. Gujar Brothers
Sep 20, 20211 min read
366 views
0 comments


Subhashita of the Day...18-09-2021_Laziness Vs Hard work.
Subhashita: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः | नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति || Words meaning: आलस्यं= Laziness हि=...
Dr. Gujar Brothers
Sep 19, 20211 min read
434 views
0 comments


Subhashita of the day...17-09-2021_ Poisons for Knowledge, Indigestion, Poor & Aged.
Subhashita: अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् ॥ - चाणक्य नीति (४/१५) Words meaning:...
Dr. Gujar Brothers
Sep 17, 20211 min read
358 views
0 comments


Subhashita of the day...16-09-2021_Useless Knowledge & Money.
Subhashita: पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ Words meaning: पुस्तकस्था= Stayed in...
Dr. Gujar Brothers
Sep 17, 20211 min read
284 views
0 comments


Subhashita of the day... 15-09-2021_ Responsibility of Parents.
Subhashita: माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ Words meaning: माता- Mother शत्रुः- enemy पिता...
Dr. Gujar Brothers
Sep 16, 20211 min read
253 views
0 comments


Subhashita of the day...13-09-2021_ Knowledge vs Time and Wealth vs Penny.
Subhashita: क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् । क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥ Words meaning: क्षणशः - for moments...
Dr. Gujar Brothers
Sep 14, 20211 min read
267 views
0 comments


Subhashita of the Day.. 12-9-2021_ Only Three Ways to Gain Knowledge.
Subhashita: गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा | अथवा विद्यया विद्या चतुर्थो न उपलभ्यते || Words Meaning: गुरु - guru- spiritual...
Dr. Gujar Brothers
Sep 13, 20211 min read
299 views
0 comments


Subhashita of the day... 11-09-2021 _Six best ways to have ultimate Happiness or Emancipation.
Subhashita: विद्याभ्यास स्तपो ज्ञानमिन्द्रियाणां च संयमः । अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ Words Meaning: विद्याभ्यासस्तपो-...
Dr. Gujar Brothers
Sep 11, 20211 min read
371 views
0 comments


Subhashita of the day... 09-09-2021 _ Glory of Knowledge.
Subhashita: रूपयौवनसंपन्ना विशाल कुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ Words meaning: रूप- Beauty/ Appearance यौवन-...
Dr. Gujar Brothers
Sep 9, 20211 min read
261 views
0 comments


Subhashita of the day... 08-09-2021 _ Knowledge versus Happiness.
Subhashita: सुखार्थिनः कुतोविद्या नास्ति विद्यार्थिनः सुखम् । सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥ Words meaning:...
Dr. Gujar Brothers
Sep 9, 20211 min read
336 views
0 comments


Shloka of the day... 07-09-2021 _ Shastra Doshas by Sushruta.
Shloka: तत्रवक्रं,कुण्ठं,खण्डं,खरधारम्,अतिस्थूलम्,अत्यल्पम्,अतिदीर्घम्,अतिह्रस्वम्,इत्यष्टौशस्त्रदोषाः| अतोविपरीतगुणमाददीत,अन्यत्रकरपत्रा...
Dr. Gujar Brothers
Sep 8, 20211 min read
95 views
0 comments


Subhashita of the day... 07-09-2021 _ The Best Gift Ever...
Subhashita: अन्नदानंपरं दानं विद्यादानमतः परम् । अन्नेनक्षणिका तृप्ति र्यावज्जीवं च विद्यया ॥ Words meaning: अन्नदानं- Anna= Food +...
Dr. Gujar Brothers
Sep 8, 20211 min read
305 views
0 comments


Subhashita of the day... 06-09-2021_ Nothing is Impossible.., if you have these Qualities.
Shloka: विद्या वितर्को विज्ञानं स्मृतिः तत्परता क्रिया । यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते ॥ Words meaning: विद्या- Knowledge...
Dr. Gujar Brothers
Sep 6, 20211 min read
400 views
0 comments


Subhashita of the day... 05-09-2021 _ Importance of Knowledge.
Shloka: अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥ Words meaning: अलसस्य- Lazy person's कुतो-where...
Dr. Gujar Brothers
Sep 5, 20211 min read
274 views
0 comments


Subhashita of the day... 04-09-2021_Importance of Knowledge.
Shloka: विद्यां ददाति विनयं, विनयाद् याति पात्रताम्। पात्रत्वात् धनमाप्नोति, धनात् धर्मं ततः सुखम्॥ Words meaning: विद्यां- Knowledge...
Dr. Gujar Brothers
Sep 4, 20211 min read
433 views
1 comment


Shubhashita of the day... 03-09-2021_Knowledge, the Most Precious Gem.
Shloka: ज्ञातिभि र्वण्टयते नैव चोरेणापि न नीयते । दाने नैव क्षयं याति विद्यारत्नं महाधनम् ॥ Words meaning: ज्ञातिभिर्वण्टयते-...
Dr. Gujar Brothers
Sep 3, 20211 min read
161 views
0 comments


Subhashita of the day...02-09-2021_ Nine Supreme Secretes of Life.
Shloka: दानं धर्मश्च विद्या च रूपं शीलं कुलं तथा॥ सुखमायुः यशश्चैव नव गोप्यानि कारयेत्॥ [चाणाक्य नीतिशास्त्र] Words meaning:...
Dr. Gujar Brothers
Sep 2, 20211 min read
264 views
0 comments
bottom of page